A 47-17(2) (Bauddhatantraṭīkā)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 47/17
Title: Trisamayarājatantra
Dimensions: 57 x 6 cm x 34 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/20
Remarks:

Reel No. A 47-17b

Title [Bauddhatantraṭīkā]

Subject Bauddha, Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 57.0 x 6.0 cm

Binding Hole 2

Folios 34

Lines per Folio 7

Foliation figures in the left margin of the verso side

Scribe Bhikṣujinaśrīmitra

Place of Deposite NAK

Accession No. 5-20

Manuscript Features

Folios of three different manuscripts are filmed under this reel number. The extant folios of the first are number 2 to 7, filmed on exposures 002 to 009 (A 47-17(1) Ḍākinīvajrapañjarapañjikā); of the second folios 2 to 9 and 11 to 15, filmed on exposures 010 to 024 (A 47-17(2) (Bauddhatantraṭīkā)); of the third folios 3 to 15, 18 and 19, filmed on exposures 025 to 043 (A 47-17(3) Trisamayarājatantraṭīkā).

Excerpts

Beginning

thoktāḥ praṇatikriyayā vyāpyamānāḥ karmmatām(?) anubhavantīti bahutvāt | dvitīyābahuvacanan tān name praṇamāmīty arthaḥ | punar api tathāgatānām viśeṣaṇam āha samastān iti | daśadigvyavasthitān sarvvān name sugatatvāna(!) śobhanaṃ gatāḥ sugatāḥ , trikālajān triṣu kāleṣu jātān trikālajān , atītānāgatapratyutpannān ity arthaḥ | mahāmahānanteti | mahaḥ pūjā | maha pūjāyām iti pāṭhāt | mahān maho yeṣān te mahāmahāḥ | na vidyate anto yeṣāṃ te anantāḥ | mahāmahāś ca te anantāś ceti mahāmahānantās tathāgatāḥ | mahāmahāgrajā bodhisatvāḥ | (fol. 2r1-2)


End

vāmakaram uttānam agrataḥ kṛtvā dakṣiṇāṅguṣṭhena tarjanyā ca vāmānāmikām upari gṛhṇīyāt , dakṣiṇakarānāmikāma(!) līlākuñcitaprasāritā dharmmacakramudrā | vāmakareṇa dṛḍḥāṃ ⁅muṣṭiṃ⁆ samākuñcitabāhukāṃ madhyeṣacchuśirāṃ baddhvā vāmapārśve dhārayet samantabhadrasya , vāmakareṇa muṣṭim baddhvā 'ṅguṣṭamūrddhato dhārayet , vāmapārśve śaktimudrā vā | vāmakaramuṣṭiṃ(!) īṣacchuśirākārāṃ kṛtvā hṛda(!)pradeśe dhārayet , sarvvavajradharāṇāṃ , vāmahastena muṣṭiṃ kṛtvā tarjanīṃ prasārya tṛtīyaparvve kuñcayet | aṅkuśamudrā sarvvavajrakarāṇālānām(?) | vāmapārśve bāhusaṃ⁅ko⁆citaṃ +++ (fol. 15v6-7)


Microfilm Details

Reel No. A 47/17

Date of Filming 19-10-1970

Exposures 44

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 25-10-2006