A 47-19 Sañcāratantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 47/19
Title: Sañcāratantra
Dimensions: 57 x 6 cm x 9 folios
Material: palm-leaf
Condition: complete
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/22
Remarks:

Reel No. A 47-19

Title Sañcāratantranibandha

Subject Bauddhatantra

Language Sanskrit

Text Features The text seems to be complete, as it occurs from its beginning and end, though the colophon states that it constitutes only the 17th chapter of a Sañcāratantra. The text of the tantra itself is not given, but only a commentary on it.

Manuscript Details

Script Newari

Material palm-leaf

Size 57.0 x 6.0 cm

Binding Hole 2

Folios 9

Lines per Folio 8

Place of Deposite NAK

Accession No. 5-22

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīcakrasamvarāya | jayati jagati kāntā kāntabāhūpagūḍhaḥsatatasukhitacittaś cittanāthaḥ sa eṣaḥ |

bhuvanahitanimittaṃ nirmitaṃ yena rūpaṃ vikṛtataram asatyaṃ satyam antaḥ svarūpam ||atra tantrādāv evam mayetyādinā nidānavākyaṃ kasmān nāstīti codye bhagavataḥ sadātanatvāt parinirvāṇam eva na sambhavatīty acakṣate ke cid ārcāryāḥ | uktañ ca na buddhaḥ parinirvātīti | sambhave ca parinirvṛte[[ḥ]] saṃgītakṛtā nidānavākyaṃ vācyaṃ | tathā ca sūtraṃ mayi parinirvṛte bhikṣava evaṃ mayetyādīkayā mama dharmaḥ saṅgātavya iti | anye punar āhuḥ | tantrāntarān nidānavākyaṃ vinā tantram idam ākṛṣṭam iti manyante | prathaman tāvad abhidhānābhidheyasambandhaprayojanaprayojanāny upalabhya prekṣāvantaḥ pravarttanta iti | anye ca tāvat pratipadyante | tad uktaṃ | siddhārthaṃ siddhasambandhaṃ śrotuṃ śrotrā pravarttate | śāstrādau tena vaktavyaḥ sambandhaḥ sa prayojana iti | tatra tāvad amātra ity ārabhya samasta[[ḥ]] sañcārākhyo granthasamdarbho 'bhidhānaṃ | tena yad vācyaṃ bhagavadbhagavatīrūpaṃ tad abhidheyaṃ | anayor abhidhānābhidheyabhāvalakṣaṇaḥ sambandhaḥ | upāyopeyabhāvalakṣaṇaḥ sambandha ity apare | prayojanañ ca sañcārārthasya sādaranirantaradīrghakālābhyāsaḥ | (fol. 1v1-4)


End

mārgga iti evaṃvidaḥ sādhakasya kṛte devadevīyogalakṣaṇo mārgga ity arthaḥ || pīṇadi yoginīsthānakam iti pīṇadisthāneṣu yoginyaḥ kathyanta ity arthaḥ | vīrasadvayasaṃsthitā iti vīrasamāpannāḥ sthitā ity arthaḥ | pulliretyādi sugamam | vīrādvayayoginīti vīreṇa sahādvaya yogam āpannā ity arthaḥ | vāmasādhana iti yoginīsādhanārtham | sopāyeneti ārācanārtham upāyasahitena | uttāryeti uttīrya | bhāvanākramam āha | kaṇṭhiketyādinā sugamam | varttayed iti udvarttayet | cāriṇeti akṣobhyeṇa | gandhakair iti vairocanena | varṇṇakācchādi rūpam iti varṇṇakaiḥ śvetādi rūpaṃ kūryāt | svareṇa parivarttanam iti svaraḥ | krodhānāṃ vacanaṃ huṃkāraḥ | tenātmano niṣpattiṃ bhāvayet | caryā vratapravṛttasyeti saprapañcacaryā cāriṇaḥ | yogasusaṃsthitam iti yoge samyagavasthānaṃ | sātvika iti vīrabībhatsyādiko nāṭyarasaḥ | subhago mahān iti nāṭye kṛte yoginīnām atiśayena priyo bhavatīty arthaḥ | avedhetyādy uddeśaḥ | avedhyam ityādinirddeśaḥ | ekayaṣṭi bhavet sūtram iti ekayaikāvalyā brahmasūtraṃ karttavyaṃ | mekhalā tv aṣṭayaṣṭiketi | aṣṭabhir ekāvalībhir yuktā mekhalā kāryā | rasanā ṣoḍaśā .eyeti rasaneti mekhalāviśeṣaḥ | sā ca ṣoḍaśabhir ekāvalībhir yuktā veditavyāḥ | pañcaviṃśat tu mālinam iti muṇḍamālāpañcaviśatyā(!) muṇḍaiḥ karttavyā | athavā mālinam iti kaṇṭhikā | sā ca pañcaviṃśatyā gulikābhir veditavyeti || (9v1-6)


Colophon

iti saptadaśo nirddeśaḥ || 17 ||

yat puṇyam indusadṛśaṃ gaganāvarodhisañcāratantraviṣadī(!)karaṇān mayāptaṃ | tenāstu sarvvajagato jagato hitāya sambodhilabdhir acireṇa vinaiva pīḍāṃ || iti sañcāratantranibandhaḥ samāptaḥ || ||

Microfilm Details

Reel No. A 47/19

Date of Filming 19-10-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 01-12-2005