A 47-20 Laghutantraṭīkā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 47/20
Title: Laghutantraṭīkā
Dimensions: 29.5 x 6.5 cm x 63 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 3/715
Remarks:

Reel No. A 47-20

Title Laghutantratīkā

Remarks [Cakrasaṃvaratantraṭῑkā]

Subject Bauddhatantra

Language Sanskrit

Text Features A commentary on the Cakrasaṃvaratantra, which is called Laghutantra here.

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 29.5 x 6.5 cm

Binding Hole 1

Folios 62

Lines per Folio 7

Foliation figures in the right and letters in the left margin of the verso

Date of Copying looks like 15th century

Place of Deposite NAK

Accession No. 3-715

Manuscript Features

Missing folios: 1, 43,62. On some folios the script is rubbed off.

The additional sentences at the end of the manuscript have been inserted by a second hand.

Excerpts

Beginning

yojanaprayojanāny abhisamvīkṣya vaineyajanānāṃ niyamarahitānāṃ svacittābhiprāye⁅ṇe⁆ha janmani buddhatvadāyakam | paramarahasyasthena vīravīresvarīparivṛtena vajravārāhyādhyeṣitena śrīherukabhagavatā mūlatantrāl lakṣābhidhānāt sārāt sārataraṃ tantraṃ | saptaśatagranthapramāṇaṃ sandeśitam iti | atra prājñopāyātmako heruko bhagavān abhidheyo 'sya pratipādakaṃ tantrarājam abhidhānaṃ | tayor abhidheyābhidhānayoḥ parasparaṃ vācyavācakalakṣaṇaḥ sambandhaḥ | maṇḍalapraveśādinā satvānvarthakaraṇaṃ laukikasiddhisādhanaṃ prayojanaṃ | puṇyajñānasambhāreṇa mahāmudrāsiddhisādhanaṃ buddhatvaṃ prayojanaprayojanam iti | etāny abhisamvīkṣya vaineyajanānāṃ niyamarahitānām iti | niyamaḥ śrāvakasamvaro bhikṣusamvaraḥ | tena rahitā niyamarahitās teṣāṃs ca cittābhiprāyo rāgadveṣa[[mohādyā]]tmakaḥ | tena svacittābhiprāyeṇāpi | iha janmani buddhatvadāyakaṃ | tenaive bhāvanopāyena | paṃcakaṣāyakāle | alpāyuṣām alpavīryāṇāṃ sādhakānāṃ | paramarahasyastheneti | rahasyaṃ dharmodayam ākāśadhāntaḥ | tatrasthena paramarahasyasthena vīravīreśvarīparivṛteneti | vīrāḥ khaṇḍakāpālikādayaś caturviṅśati candracara⁅ṇā⁆+ vīreśvaryo ḍākinyādayaḥ saptatriṅśad bodhipākṣikadharmmasvabhāvāptābhiḥ parivṛto vīravīreśvarīparivṛtaḥ | tena vajravārāhyādhyeṣitena śrīherukabhagavateti | (fol. 2r1-7)


End

iha yadā bāhyadevatānāṃ saumyaraudrāṇāṃ sādhanaṃ karttavyaṃ yoginā | tadā teṣāṃ samayāḥ sevanīyāḥ | anyathā 'nyasamayenānyakriyayā na siddhyaṃti | sādhakānāṃ mṛtyudā bhavanti | tantroktavidhirahitānām iti | ato bāhye 'dhyātmani samayā rakṣaṇīyāḥ | yadā bāhyasamayāḥ karttavyāḥ sekādike dine atyantasuguptena karttavyāḥ | paścāt kulaputrāṇāṃ niṣedhanīyāḥ sadgurūṇāṃ bhikṣūṇāṃ punaḥ sekakāle 'pi na deyāḥ | cīvaradhāriṇāṃś ca vācayā guruṇā sarvaṃ pratipādanīyaṃ | anyathā guroḥ samayabhraṃśatā bhavati | teṣāṃ cittotpādo mahāyāne kāyavācoś ca sraṃ(!) samo dātavyaḥ | yathā śrāvakaśikṣā tathā kāyena vacasā pālanīyā iti samayapālanā karttavyā bhikṣubhir na samayasevā cīvadhāribhiḥ | bāhye gaṇacakre yoginīnāṃ sañcāre | cīvare satrikāyavākcitta ⟪i⟫ kṛtyena samayānuṣṭhānena karmamudrāsamarppaṇe nābhiṣeko deyaḥ | prakaṭo vajrācāryapadalābhāya samayabhedena siddhihāniniyamaḥ | iha lakṣābhidhānād uddhṛte laghutantre 'smin laukikalokottarasiddhisādhako 'bhiṣekādisarvasamayārthaḥ p⟪ī⟫iṇḍīkṛtaḥ | athāto rahasyaṃ vākṣye ityādinā neṣṭasiddhir avāpyate iti | paryantaṃ sārddhadaśagāthābhiḥ sarvatantrābhiḥ paramaguhyatamaḥ sandhyabhāṣāntareṇa tantrāntare ⟪‥re⟫ boddhavyaḥ sadguhyopadeśena mahāmudrākāṃkṣibhir iti | eva(!) laghutantrokto 'rthaḥ pradhānamūlatantreṇa bodhisatva † kṛ‥ ⟪kā⟫kāthā † vā ṣaṭkoṭyarthadeśa⟪kayā⟫ deśāntaraṃ gatvā sarvam etad jñātavyaṃ | punaḥ paṇḍitābhimānaiḥ kṛtaṭīkayā guhyārtho vihanyate bhagavatoktaḥ || ○ || (fol. 65r3-65v5)


Colophon

iha laghutantraṭīkāyā saṃkṣepeṇa piṇḍārthaḥ prakaṭīkṛto vistaratantraṭīkayā vistareṇāvagantavyo vīryavadbhir iti bhagavato niyamaḥ | iti lakṣābhidhānād uddhṛte laghvabhidhāne piṇḍāṛthavivaraṇaṃ nāma prathamaḥ ṭīkāparicchedaḥ || || [[❖ sādhyasādhanasaṃyogāt yat tat seveti bhanyate | va⁅jra⁆padmasamāyogāt mupa(!)sādhanam ucyate || sādhanaṃ cālanaṃ proktaṃ huṃphaṭkārasamanvitaṃ | svabhāvaṃ svasukhaṃ sāṃtam mahāsādhanam ucyate ||]] (fol. 65v5-6)

Microfilm Details

Reel No. A 47/20

Date of Filming 19-10-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 07-12-2005