A 47-3 Śālihotra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 47/3
Title: Śālihotra
Dimensions: 40 x 7 cm x 26 folios
Material: paper?
Condition: complete
Scripts: unknown
Languages: Nepali; Sanskrit; Prakrit
Subjects: Āyurveda
Date: NS 963
Acc No.: NAK 4/1640
Remarks: contains a Nepali translation and commentary; two dates: ŚS 1765 = NS 963

Reel No. A 47-3

Inventory No. 59582

Title Śālihotra

Remarks

Author Indrasena

Subject Āyurveda

Language Sanskrit, Prakrit, Nepali

Text Features This is a treatise on the science regarding horses, i.e. hippology (hayaśāstra), especially regarding veterinary science. It is part of another treatise called (Aśva-)Sārasaṃgraha. The text includes Prakrit verses in the dohā metre as well as a translation and commentary in Nepali.

Manuscript Details

Script Devanagari

Material paper

State complete

Size 40.0 x 7.0 cm

Binding Hole

Folios 26

Lines per Folio 5

Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso

Scribe Sundarānanda

Date of Copying ŚS 1765 = NS 963

King Indrasena or Devendrasena or Mandarendrasena, the author himself

Place of Deposit NAK

Accession No. 4/1640

Manuscript Features

There are a few corrections by the scribe himself.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

śrīmatsūryaṃ namaskṛtya revaṃtaṃ turagādhipaṃ ||
śrīmaddeveṃdrasenena kriyate sārasaṃgrahaḥ || 1 ||

śrīdeveṃdrasena nā ubhayā kā kṣatriya (hue) ra thiyā, tan le, śrīsūrya kā praṇāma gare ra, śrīsūrya vāhana bhayā kā, revaṃta nāmā, turagarāja kana praṇāma gari kana, turaga kā sārasaṃgraha garddacha || 1 ||

u..yaśālihotrāṇ⁅i bā⁆lānāṃ bodhahetave ||
maṃdareṃdreṃdrasenena kriyate sugamo vidhiḥ || 2 ||

maṃdaraparvata kā adhīśa bhayā kā, iṃdrasena rājā ⟪humā⟫ vara.., śālihotragraṃthade, ⁅ve⁆ uddhāra gari sāramātra jhike ra, bālajana kā bodha garnā nimitta, sugamapāṭha ko śālihotra vidhāna kana, garddachan || 2 ||

saṃtaḥ śṛṇvaṃtu me vāco ..ta..cānasūyavaḥ ||
dūṣaṇair asata⁅ḥ⁆ kiṃ me prakṛtis tasya saiva hi || 3 ||

[[he]] saṃtajana haru, īrṣyā na rāṣi, merā vacana kana, sunnuha bas kyā (fol. 2r1) na bhanyā, timi heru saṃtajana [[arkā ⁅lā⁆i do⁅ṣa⁆ di⁅nyā⁆ hoi nan]] le, doṣa kana diyo bhanyā, maṁ asādhu huṃcha, asādhu kā, svabhāva tā, asatai, ghaṭi ā huṁcha || 3 ||

ataḥ sādhūn ahaṃ vaṃde

te hi vaṃdya ⟨arkā lāi doṣa dinyā hoī nan, timi heru⟩ mā bhuvi ||
asādhūn api vaṃde haṃ tatsvabhāvanivṛttaye || 4 ||

tatkāraṇa, saṃsmara māṁ atyaṃta vaṃdanā garṇā ucita bhayā kā sādhujana kana, prathama, ma, vaṃdanā garchu, phera, asādhujana kana pani, maṃ, vaṃdanā garchu, kyā na bhanyā, asādhujana kana, vaṃdanā ganyā huni, ā(pt)ā svabhāva kana phara kagaṃ rchara (!), satsvabhāvai huna jāṃ chat || 4 ||

(fol. 1v1-2r4)

End

śyāmākas tu harītakyā yavān salasunair guḍaiḥ ||
māṣān kuṣmāṃḍakaiḥ sārddhaṃ lavaṇaṃ caiva sarvadā || 2 ||

hara(lau) misi, priyaṃgu (d)inu, hlasun guḍa misi jaḍa dinu, kuṣmāṃḍa saṃga māsa dinu, nuna bhanyā sadai ghoḍā lāī (d)inu || 2 ||

yannāmāmṛtapānato pi jagataḥ saṃsārarogāṃbudheḥ
pāraṃ yāti ca līlayā tam aniśaṃ vaṃde ramāyāḥ patiṃ ||
nānāvyādhivināśanāya kathitā oṣadhya (!) etā mayā
vāhānām anubhūya saṃprati sadā tāsām aho siddhaye || 3 ||

jaunā puruṣa kā, nāma rūpa amṛta pāna gari kana, saṃsāra kā loka le, saṃsāra rūpī roga samudra deṣin, ⟪pāraga⟫ [[helā]] garcchan ⟪helā⟫ [[pāraga]] le gari kana, (elā) ramāpati nāma bhayā kā śrīviṣṇu kana, vāraṃ vāra (!) vaṃdanā garccha, kyā hetu bhanyā, ghoḍā kā, roga vyādhi, anubhava gare ra, es ghorā haru kā, mahāoṣadhi ilāja, sadhai, ājakāla deṣin, siddhi ha bas bhannā nimitta, yo graṃtha banāyā koho || 3 ||

(fol. 26r2-27v2)

Sub-colophons

iti śrīrūpanārāyaṇetyādimahārājādhirājaśrīmadiṃdrasenakṛtau sārasaṃgrahe aśvapraśaṃsā prathamo dhyāyaḥ || 1 ||    || (fol. 3v1-2)

iti śrīrūpanārāyaṇetyādivividhavirudāvalīvirājamānamānonnatamahārājādhirāja-śrīmadiṃdrasenakṛtau sārasaṃgrahe aśvāṃgaparīkṣā dvitīyo ʼ (!) || 2 || (fol. 6v3)

iti śrīrūpanārāyaṇetyādimaṃdareṃdrendrasenakṛtau sārasaṃgrahe ⟪śrabhā⟫ śubhāvarttakathano nāma tṛtīyo dhyāyaḥ || 3 || (fol. 8v4-5)

iti śrīrūpanārāyaṇetyādimaṃdareṃdreṃdrasenakṛtau aśvasārasaṃgrahe śubhāvartto nāma caturtho dhyāyaḥ || 4 || (fol. 9v2-3)

iti maṃdavarṇo nāma paṃcamo dhyāyaḥ ||    || (fol. 11v4-5)

iti śubhavarṇo nāma ṣaṣṭho dhyāyaḥ ||    || (fol. 14v1)

iti svanaparīkṣā saptamo dhyāyaḥ || (fol. 14v4)

iti gaṃdhaparīkṣāṣṭamo dhyāyaḥ || 8 || (fol. 15v1)

iti daṃtaparīkṣā navamo dhyāyaḥ || (fol. 17r5)

ity āyuḥparīkṣā daśamo dhyāyaḥ || 10 || (fol. 18r1)

iti vāhakavidhir nāmaikādaśo dhyāyaḥ || 11 || (fol. 22r1)

iti śirāvedhavidhir nāma dvādaśo dhyāyaḥ || 12 || (fol. 22v3)

iti bhāṣāvāṭaśleṣmopacāraḥs (!) trayodaśo dhyāyaḥ || 13 || (fol. 23r3)

iti vātopacāraś caturdaśaḥ || 14 || (fol. 23v1)

iti pittopacāradohā paṃcadaśo dhyāyaḥ || 15 || (fol. 23v3-4)

iti aṃḍacāli(!)upacāraprākṛtadohā ṣoḍaśo dhyāyaḥ || 16 || (fol. 23v5-24r1)

iti śūlopacārabhāṣādohā saptadaśo dhyāyaḥ || 17 || (fol. 24r4)

iti śothopacāro ṣṭādaśaḥ || 18 || (fol. 24v2)

iti kaṃḍūpacāra ekonaviṃśaḥ || 19 || (fol. 24v4)

iti rasopacāra viṃśo dhyāyaḥ || 20 || (fol. 25r1)

iti guriā(!)upacāra ekaviṃśo dhyāyaḥ || 21 || (fol. 25r3)

iti jaraṣopacāro dvāviṃśo dhyāyaḥ || 22 || (fol. 25r4)

iti tāhāḍopacāras trayoviṃśaḥ || 23 || (fol. 25r5)

iti sūtravikāraś caturviṃśaḥ || 24 || (fol. 25v1)

aparasaṃgadhopacāraḥ paṃcaviṃśaḥ || 25 || (fol. 25v2)

iti cakāḍari(!)upacāraḥ ṣaḍviṃśo dhyāyaḥ || 26 || (fol. 25v3)

iti nakhunā(!)upacāraḥ saptaviṃśo dhyāyaḥ || 27 || (fol. 25v4-5)

iti sīkalopacāro ṣṭāviṃśaḥ || 28 || (fol. 25v5)

Colophon

iti śrīrūpanārāyaṇetyādimahārājādhirājaśrīmanmaṃdarendrasenakṛtau sārasaṃgrahe śālihotraṃ samāptaṃ || śubham astu || śrīśāke 1765 nepā 963 pṛśvīpūjādine śrīsuṃdarānaṃdena ||

(fol. 26v2-3)

Microfilm Details

Reel No. A 47/3

Date of Filming 18-10-1970

Exposures 31

Used Copy Berlin

Type of Film negative

Remarks fols. 22v-23r have been microfilmed twice

Catalogued by OH

Date 17-10-2007

Bibliography