A 47-5 Pañcarakṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 47/5
Title: Pañcarakṣā
Dimensions: 44 x 5.5 cm x 88 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 164
Acc No.: NAK 4/1630
Remarks:

Reel No. A 47-5

Title Pañcarakṣā

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 44 x 5.5 cm

Binding Hole 2

Folios 89

Lines per Folio 6

Foliation foliation in both margins of the verso

Scribe Rūparāja

Date of Copying NS 609 (~ 1489 AD)

Place of Copying Kīrtipuṇyavihāra

King Ratnamalla, Arimalla

Place of Deposite NAK


Manuscript Features

Some pages (3v, 4r, 4v, 5r on exp. 005 and 006; 27v and 28r on exp. 029; 71v on exp 073; 87r, 87v on exp. 089 and 090; two pages on exp. 091, on of them numbered as 86) are written by a second hand on paper and pasted onto the palm-leaves. Foliation in the right margin continues throughout the whole manuscript and has apparently been inserted by the second scribe. The foliation in the left margin has been applied by the first scribe. The second scribe repeats the colophon of the first. After the colophon of the first scribe there follows a note by a third hand, which includes another date, probably NS 716.

Excerpts

Beginning

oṃ namo bhagavatyai āryamahāsāhasrapramarddanyai || evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma || gṛddhrakūṭe parvvate dakṣiṇe pārśve buddhagocare ratnavṛkṣe prabhāse vanaṣaṇḍe mahatā bhikṣusaṃgheṇa(!) sārddham a(rddha)trayodaśabhir bhikṣuśatam | ‥‥ thā | āyuṣmatā ca śāriputreṇa | āyuṣmatā ca mahāmaudgalyāyanena | āyuṣmatā ca mahākāśyapeṇa(!) | āyuṣmatā ca gayākāśyapena | āyuṣmatā ca nadīkāśyapena | āyuṣmatā corubilvākāśyapena | āyuṣmatā cājñātakauṇḍinyena | (fol. 1v1-3)


«Sub-Colophons:»

āryamahāsāhasrapramarddanāma mahāyānasūtraṃ samāptam | namo bhagavatyai āryamahāmāyūryai | (fol. 24v6-25r1)

āryamahāmāyūryā vidyārājñī sarvvārthasādhanī samāpteti | (fol. 61r2)

|| ❁ || namo bhagavatyai āryamahāśitavatyai || (fol. 62r1)

āryamahāśītavatī nāma mahāvidyārājñī mahānusaṃsārekṣā sūtraṃ samāptā || || namo bhagavatyai āryamahāpratiśarāyai || (fol. 64r3-4)

mahāvidyārājño mahāpratisarāyāḥ kalpaḥ samāptaḥ || || athāto vidyādharasya rakṣāvidhānakalpaṃ vyākhyāmi sarvvasatvānukampayā || yena rakṣāvidhānena sarvvasiddhir bhaviṣyati | (fol. 81r4)

āryamahāpratisarā mahāvidyārājñī rakṣāvidhānakalpo vidyādharasy(ārya) samāptaḥ || || namo bhagavatyai āryamahāmantrānuśāriṇyai || namaḥ samantabuddhānāṃ || (fol. 86r3-4)


«Additional Folios, End:»

likhiteyaṃ maṇisaṃghavihāravāsitavajrācāryyarūparājena || || śreyo 'stu samvat 609 bhādrapadamāse śuklapakṣe paṃcamyān tithau svātinakṣatre saubhāgyayoge ādityavāsare asmin dine sampūrṇṇam astu || || māse bhādrapade grahāmvararase śuklatithau pacamī sampūrṇṇaiva tu leṣakaṃ bhagavatī devī mahapaṃcaktaṃ(!) rakṣāpañcam imām supustakaṃ sadā | pāṭhātma varṣa prati bhikṣuḥ śrīvarapadmarājasagaṇān devī ciraṃ rakṣatu || yathā etc. (fol. 86v1-3) (exp. 091)


End

iti tatra vṛddhānāṃ buddhānubhāvena devatānāṃ devatā(nu)bhāvena | mahatīti vyupaśānteti || ❁ || mahārakṣāmahāmantrāṇusariṇī nāma mahāyānasūtraṃ samāptam iti || ❁ || ye dharmmā hetuprabhavā hetun teṣān tathāgato (hy avadat) | teṣāñ ca (yo ni)rodha evaṃvā(dī) mahāśramaṇaḥ || dharmmo 'yaṃ pravaramahāyānayāyiṇa paramopāśakaḥ | (fol. 88v)


Colophon

śrīkāṣṭhamaṇḍa || ❁ || pamahānagarī śrī­kīrtti­puṇyamahāvihārā­vasthitayolācche­śrīpadmarājacandrasābhāryā­sahena | yad atra puṇyaṃ tad bhavatv ācāryo­padhyāya­mātā­pitṛ­pūrvvaṅgama­sakalasava(!)rāśer anuttarajñānaphala prāpnuvantu || rājādhirāja­parameśvara­⁅pa⁆rama­bhaṭṭāraka­śrīśrījaya­ratnamalla­devaśrīśrījaya­arimalla­deva uvaye ṭhākureṇa vijayarājye || likhite 'yam maṇisaṃgha­vihāra­vāsita­vajrācārya­śrīrūparājena || śreyo 'stu || samvat 609 bhādrapadamāse śuklapakṣe pañcamyān tithau svāti nakṣatre saubhāgnya(!) yoge ādītya(!)vatsare ⟪asya⟫dine saṃpūrnnam astu śubham || mānse(!) bhādrapade grahāmvararase śukle tithau pañcamī saṃpūrṇṇaiva tu leṣakaṃ bhagavatī devī saha pañcakaiḥ | rakṣāpañcam imām supuṣṭikan sadā pāṭhāt savarṣam prati bhikṣuśrīvarapadmarājasagaṇān devī ciraṃ rakṣatuḥ || yathā dṛṣṭaṃ tathā likhitaṃ lekhiko nāṣṭi doṣa || yadi śuddham aśuddham vā śodhanīya mahadbudhaiḥ || śubham astu || ❁ || (88v5-89r3) (exp. 092)

Microfilm Details

Reel No. A 47/5

Date of Filming 18-10-1970

Exposures 94

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 31-08-2005