A 47-7 Pañcarakṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 47/7
Title: Pañcarakṣā
Dimensions: 42.5 x 5 cm x 103 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/1624
Remarks:

Reel No. A 47-7

Title Pañcarakṣā

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete, damaged

Size 42.5 x 5.0 cm

Binding Hole

Folios 103

Lines per Folio 5

Foliation figures in the right margin of the verso

Scribe Hṛdayasena

Date of Copying NS 605

Place of Copying Sālaṅkhuvihāra

King Rāyamalla

Place of Deposite NAK

Accession No. 4-1624

Edited MS no/yes

Manuscript Features

After the colophon some notes have been inserted by a later hand in Newari language. They refer to the manuscript being donated several times and give the respective dates.

New foliation starts with each text.

Several folios at the beginning and at the end are broken at the edges with some loss of text. In places the script is rubbed off.

Excerpts

Beginning

+++maḥ śrīvaka(?) pratyekabuddhāryabodhisatvebhyaḥ || samyaksambuddhenā[[re]]ḥ (?) pravarapṛthuḥ kṛpāpāñjaguḥ (?) saptasaṃkhyāḥ kruddhakrūroragrendrakṛtavisṛtaviṣākrāntamūrttipramokṣīṃ || || nānāvyādhyādiśatrupratibhayam aniśan naśyate yat pra+++++rīn tāṃm ajasraṅ guṇagaṇasaritam bhakṣito han namāmi ||

mṛtasañjīvanīn devīṃ duṣṭasatvanivāraṇīm |
vidyārājñīm mahātmānīm māyūrīm praṇamāmy aham |

namo buddhāya namo dharmmāya namaḥ saṃghāya | +++++++++++ saśrāvakasaṃghānām | namo loke arhatām | maitreyapramukhāṇām bodhisatvānāṃ mahāsatvānām | namo anāgāminām | namaḥ sakṛdāgāminām | namaḥ śrotaāpannānām | na ++++++++++++ samyakpratipannānām | eṣān namaskṛtvā imām mahāmāyūrīṃ vidyārājñīm prayojayāmi | iyaṃ me vidyā samṛdhyantu śṛṇvantu me bhūtagaṇā ye vocit(!)pṛthivīcarāḥ ||(fol. 1v1-4)

Sub-Colophons

mahāpratisarāyā māhā(!)vidyārājñī rakṣāvidhānakalpo vidyādharasya samāptā || ❁ || (fol. 30v5)

āryamahāsāhasrapramarddanīnāma mahāyānasūtraṃ samāptam || ❁ || (fol. 29v4)

āryamahāmāyūrīvidyārājñī avinaṣṭā yakṣamukhāt pratilabdhā samāptā bhagavatī || ❁ || śubham || (fol. 38v4)

End

āśita sa vaḥ svasti kariṣyati ||

yaśa āśin(?) muner yasya dharmmacakra pravarttate |
āryasatyāni vadataḥ sa vaḥ ++ kariṣyati |
yena tīrthakarāḥ sarve jitā dharmmeṇa tāyinā |
vaśīkṛtāḥ sarvvagaṇāḥ sa vaḥ svasti kariṣyati ||
svasti vaḥ kurutāṃ buddhaḥ svasti devāḥ saśakrakāḥ |
svasti sarvvāṇi bhūtāni sarvvakā+ diśantu vaḥ ||
buddhapuṇyānubhāvena devatānāṃ matena ca |
yo yo 'rtha samabhipretaḥ sarvvo 'rth dya samṛddhyatām |
svasti vo dvipade bhotu svasti vo stu catuṣpade |
svasti vo vrajatāṃ mārgge svasti pratyāgateṣu ca |
svasti rātrau svasti divā +++++++
sarva+ svasti vo bhoto mā (vaiṣāṃ) pāpam āgamat |
sarvasattvāḥ sarvaprāṇāḥ sarvvabhūtāśukevalāḥ |
sarvve vai su+naḥ santu sarvve santu nirāmayāḥ |
sarvve bhadrāṇi paśyantu mā kaś cit pāpam āgamat ||

yānīha bhū+⁅ni⁆ samāgatāni sthitāni bhūmāv athavāntarīkṣe |
kurvvantu maitrī satataṃ prajāsu divā ca rātrau ca carantu dharmmam ||

iti tatra buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvena mahatīti itri(?) vyupa⁅śa⁆+⁅ti⁆ || (fol. 5r3-5v3)

Colophon

mahārakṣāmahāmantrānusāriṇī mahāvidyārājñī samāptā || ❁ || āryamahāsāhasrapramarddanī | āryamahāmāyūrī | āryamahāśītavatī | āryamahāpratisaya(!) | āryamahāmantrānusārinī || etāni pañcarakṣāsūtra parisamāptāḥ ||

ye dharmmā hetuprabhavā hetun teṣān tathāgato hy avadat teṣāñ ca yo evamvādī mahāśramanaḥ || ❁ ||

deya dharmmo yaṃ pravaramahāyānayāyinaḥ paramopāsakaḥ śrīkāṣṭhamaṇḍapanagare śrīkirttipuṇyamahāvihārāvasthitaḥ | śākyabhikṣu śrīmaṇikarājacandrasya mātu udayalakṣmīnāmnasya | bhāryā samayalakṣmī | [[bhaginī ketakīlakṣmī]] putra ragurāja | bhrā ++++++++ tacandrasya tasya bhāryā candanalakṣmī sagaṇaparivārasya yad atra puṇyan tad bhavatv ācāryopādhyāyamātāpitṛpūrvvaṅgamāṅ kṛtvā sakalasatvarāśer anuttarajñānaphalāvāpta ya iti || śrīmacchrīśrī ++++nurājaparamabhaṭṭārakajayarāyamalladevasya | vijayarājye || || ❁ śreyo 'stu || samvat 605 aśvini | || śukladvitī ++++⁅caitranakṣatre⁆ +ndrayoge ādityadine | bhagavati āryapañcamahārakṣāpustakalikhi sampūrṇṇam iti || lekhaka śrīsālaṃṣuṃvihārīya vajrācārya śrīhṛdayaseneneti || yathādṛṣṭam +++++lekhike | nāsti doṣaka | yadi śuddhaṃm aśuddham vā śodhanīya mahadbudhaiḥ || || (fol. 5v3-6r4)

Microfilm Details

Reel No. A 47/7

Date of Filming 18-10-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 05-10-2005