A 47-8 Pañcarakṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 47/8
Title: Pañcarakṣā
Dimensions: 38.5 x 5 cm x 71 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/1631
Remarks:

Reel No. A 47-8

Title Pañcarakṣā

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 38.5 x 5.0 cm

Binding Hole 2

Folios 71

Lines per Folio 5

Foliation letters in the left margin of the verso and three types of foliation in figures in the right margin of the verso

Place of Deposite NAK

Accession No. 4-1631

Manuscript Features

The foliation in the middle of the right margin seems to be original one. It starts anew with the third text. Above that another foliation has been applied, which runs through the whole manuscript continiously. This as been followed here. Also with the third text a fourth foliation begins, which follows the letter-foliation in the left margin.

Missing folios No. 15 and 21. Fol. 30 has been replaced by a paper folio. On a few folios the script has been rubbed off, some are broken at the edges.

Excerpts

Beginning

❖ namo bhagavatyai āryamahāsāhasrapramarddanyai || evam mayā śrutam ekasmin samaye bhagavān ++gṛhe viharati sma || gṛdhrakūṭe parvvate dakṣiṇe parśve buddhagocare ratnavṛkṣaprabhāse vanaṣaṇḍe mahatā bhikṣusaṃghena sārddham arddhatrayodaśabhir bhikṣuśataiḥ | tadyathā | āyuṣmatā ca śāriputreṇa | āyuṣmatā ca mahāmaudgalyāyanena | āyuṣmatā ca mahākāśyapena | āyuṣmatā ca gayākāśyapena | āyuṣmatā ca nadīkāśyapena | āyuṣmatā ca mahānadīkāśyapena | āyuṣmatā ca urubilvākāśyapena | āyuṣmatā ca ajñātakauṇḍinyena | āyuṣmatā ca mahākātyāyanena | (fol. 1v1-4)


«Sub-Colophons:»

iyañ ca vidyārājñī mahāsāhasrapramardanī pravartayitavyā || (fol. 30r1)

āryamahāśitavatīnāma mahāvidyārājñī samāptā || || namo bhagavatyai āryamahāpratisarāyai || (fol. 42v2-3)

mahāvidyārājñyā āryamahāpratisarāyāḥ prathamaḥ kalpaḥ || || athāto vidyādharasya rakṣāvidhānakalpaṃ vyākhyāsyāmi sarvvasatvānukampayā yena rakṣāvidhānena mahāsiddhir bhaviṣyati || (fol. 66r5-66v1)


End

paścān nivedayen mantrī balipuṣpaṃ yathāvidhiḥ |
ity eva dakṣiṇe pārśve prakṣipet sapta eva tu |
paścimāyāñ ca saptaiva uttarāyāṃ tathā diśi |
atha ūrddhvañ ca saptaiva kṛtā rakṣā bhaviṣyati |
evaṃ kṛte dvijaśreṣṭha sarvvaduḥkhāt pramucyate |
eṣā rakṣā samākhyātā śākyasiṃhena tāyinā |
nāsty asyāḥ parā ka(!) cid rakṣā vidyā tridhātuke |

na tasya mṛtyur nna jarā na rogo na ca priyair jjātu viyogavibhāvaḥ | na cāpriyais tasya hi saṃprayogo bhaved viyogabhāvitacittasantatiḥ | yamo pi tasya varadharmmarājā kariṣyate pūjā sagauraveṇa kathayiṣyate devapuraṃ hi gaccha kṣaṇikaṃ mamedan narakapuraṃ kariṣyasi | tato vimānaiḥ subahuprakārair maharddhiko yāti surālayaṃ śubhaṃ | evaṃ hy asau narakamaruyakṣarā[[kṣa]]saiḥ saṃpūjitas tatra sadā bhaviṣyati vajrapāṇiś ca yakṣendraś caiva śacīpatiḥ | hārītīpāñcikaś caiva lokapālā maharddhikāḥ | candrasūryau sanakṣatrau ye grahāḥ paramadāruṇāḥ | te ca sarvve mahānāgā devatāś ca ṛṣayas tathā asurā garuḍā gandharvvāḥ kinnarāś ca mahoragāḥ | nityānubaddhā rakṣārthaṃ yasya vidyā mahābalā | likhitāṃ dhārayet prājño bāhau baddhvā maharddhikā | mahatīṃ labhate pūjāṃ saṃpadañ cāpi nityaśa iti || || (fol. 72v3-73r4)


Colophon

mahāpratisarayā(!) mahāvidyārājñī vidhānakalpo vidyādharasya samāptaḥ || (fol. 73v4)

Microfilm Details

Reel No. A 47/8

Date of Filming 18-10-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 2005

Bibliography