A 470-23 Ānandalaharīṭīkā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 470/23
Title: Ānandalaharī
Dimensions: 25.5 x 10.7 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1626
Acc No.: NAK 1/1381
Remarks:


Reel No. A 470-23

Inventory No. 2763

Title Ānandalaharīṭīkā

Remarks

Author Śaṃkarācāryya

Subject Stotra

Language Sanskrit

Reference SSP, p. 9a, no. 438

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.5 x 10.7 cm

Binding Hole

Folios 20

Lines per Folio 11

Foliation figures in the lower right-hand margin of the verso

Date of Copying ŚS 1629

Place of Copying Nepal

Place of Deposit NAK

Accession No. 1/1381

Manuscript Features

There are impresses of the seal of Chandra Shumshere on the front and back cover-leaves together with the year 1970 [VS].
Available folios: 1, 4v(?), 5v, 6–13, 14r, 15v, 16–18, 20–22
The recto of fols. 5 and 15 and verso of fol. 14 are missing. The unnumbered side of a folio occurs between fols. 5v (exp. 3b) and 6r (exp. 4b). It may be fol. 4v.
On the microfilm the order of fols. 1v–6r is: 1v–5v and 4v(?)–6r; that of fols. 13v–16r is: 13v–14r and 15v–16r.

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ ||    ||

śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ
na ced evaṃ devī(!) na khalu kuśalaḥ spaṃditum api |
atas tvām ārādhyāṃ hariharaviraṃ(!)cyādibhir api
praṇaṃtuṃ stau(!)tuṃ vā katham akṛtapuṇyaḥ prabhavati || 1 ||

śiva ityādi || he devi tvāṃ stau(!)tuṃ praṇaṃtuṃ katham akṛtapuṇyaḥ prabhavati haryyādibhir api sevyām kuta ity āha | śiva īśvaraśaktyā yukto yadi bhavati tadā ⟨tadā⟩ prabhavituṃ śaktyaḥ(!) evaṃ cen na tadā spaṃditum api na | yato niraṃjano vyakta eva īśvaraḥ śaktayo yady apy anaṃtās tathāpi jñānaśaktikriyāśakti-icchāśaktibhedā tridhā śaktayaḥ prādhānyenoktā etābhir eva yukta īśvaraḥ sṛṣṭisthitisaṃhārakārakaḥ | (fol. 1v1–5)

End

ahaṃ jñānarūpaṃ vivitiktaparamānaṃdasvasaṃvedyasvarūpam idaṃ | sadā śivarūpāvayavadīpena prakāśitaṃ | ci[c]chaktyollasitaṃ vyatirekaṃ maṃjīretyādisarvvaṃ anvayaṃ tābhyāṃ tad bhaje || nāmnaḥ śataguṇaṃ stotraṃ vyākhyāmaṃ ca tataḥ śataṃ ||

tasmāc chataguṇaṃ dhyānaṃ dhyānāc chataguṇo japaḥ ||
japāc chataguṇaṃ devikavacaṃ ca mayoditam || 105 ||    ||

itthaṃ śaṃkaramūrttinā bhagavatā vāgdevatāsiddhinā
śrīsauṃdaryyasudhā nadīstutir iyaṃ klṛptā vicitrā guṇaiḥ ||
āvṛttā dhṛtaśaktibhir ddaśaśatāvṛtyā naraiḥ sādhanaiḥ
svān kurvīta kavīn nareṃdramukuṭāsaṃghṛṣṭapādāmbujān || 10⟨5⟩[6] ||    ||

itthaṃ śaṃka[ra]mūrttinetyādi ||    ||    || śrīḥ ||    || (fol. 22r2–7)

Colophon

iti drāviḍā śaṃkarācāryyaviracitaṃ devyā ānaṃdalaharīṭīkā samāptā ||    || samāpteyaṃ stutiḥ ||    ||    ||    ||    ||    ||    || śrīśāke 1629 samaye mārgaśīrṣavadi 1 śanivāsare †mukāma† naipālaikadeśaparvate likhitā || śrīḥ ||    ||    ||    || (fol. 22r7–8)

Microfilm Details

Reel No. A 470/23

Date of Filming 01-01-1973

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 19-03-2008

Bibliography