A 470-3 Ādityahṛdayastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 470/3
Title: Ādityahṛdayastotra
Dimensions: 23.5 x 12 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: NS 993
Acc No.: NAK 3/538
Remarks:


Reel No. A 470-3

Inventory No. 813

Title Ādityahṛdayastotra

Remarks ascribed to the Bhaviṣyottarapurāṇa

Author

Subject Stotra

Language Sanskrit

Reference SSP, p. 8b, no. 430

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 12.0 cm

Binding Hole

Folios 11

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ā. hṛ. and in the lower right-hand margin under the word rāmaḥ

Date of Copying NS 993, ŚS 1795, VS 1930

Place of Deposit NAK

Accession No. 3/538

Manuscript Features

There is an impress of the seal of Chandra Shumshere on the front cover-leaf with the year [1970]

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

arjuna uvāca ||

jñānaṃ ca dharmaśāstrāṇāṃ guhyād guhyataraṃ tathā ||
mayā kṛṣṇa parijñātaṃ vāṃ(!)mayaṃ sacarācaram || 1 ||

sūryastutimayaṃ nyāsaṃ vaktum arhasi mādhavaḥ(!) ||
bhaktyā pṛcchāmi deveśa kathayasva prasādataḥ || 2 ||

sūryabhaktiṃ kariṣyāmi kathaṃ sūryaṃ prapūjayet ||
tad ahaṃ śrotum icchāmi tvatprasādena yādavaḥ(!) || 3 ||

śrībhagavān uvāca ||    ||

rudrādidaivataiḥ sarvaiḥ pṛṣṭena kathitaṃ mayā ||
vakṣe(!) haṃ saṃpravakṣā(!)mi ādimadhyāvasānakaṃ || 5 ||

arjuna uvāca ||

nārāyaṇa suraśreṣṭha pṛcchāmi tvāṃ mahāyaśaḥ ||
katham ādityam udyaṃtam upatiṣṭhet sanātanam || 6 || (fol. 1v1–7)

End

śan no devī(!) namas tubhyaṃ jagaccakṣur namo stu te ||
viśvadīpte(!) namas tubhyaṃ namas te jagadātmane || 66 ||

padmāsanaḥ padmakaraḥ padmagarbhasamadyuitiḥ ||
saptāśvarathasaṃyukto dvibhujaḥ syāt sadā raviḥ || 67 ||

ādityasya namaskāraṃ ye kurvanti dine dine ||
janmāntarasahasreṣu dāridryaṃ nopajāyate || 68 ||

namo dharmanidhānāya namas te kṛtasākṣiṇe ||
namaḥ pratyakṣadevāya bhāskarāya namo namaḥ || 69 ||

udayagī(!)rim upetaṃ bhāskaraṃ padmahastaṃ
sakalabhuvananetraṃ ratnaratnopadheyam ||
timiraka(mibhendraṃ) bodhakaṃ padmini(!)nāṃ
suravaram abhivande sundaraṃ viśvadīpam || 70 ||    || (fol. 11r8–v5)

Colophon

iti śrībhaviṣyottare ādityahṛdayastotram sampūrṇam agāt ||    || śubham astu sadā bhūyāt ||    || śrīmannārāyaṇāya namaḥ ||    || śrīrāmaḥ || śrīrāmaḥ || śrīrāmaḥ || śrīrāmaḥ || śrīrāmaḥ || śrīrāmaḥ || śrīrāmaḥ || śrīrāmaḥ || śrīrāmaḥ || śrīrāmaḥ || śrīrāmaḥ || śrīrāmaḥ || śrīrāmaḥ || śrīrāmaḥ || śrīrāmaḥ || śrīrāmaḥ || śrīrāmaḥ || śrīrāmaḥ || śrīrāmaḥ || śrīrāmaḥ || śrīnaipālisaṃvat 993 śrīsā(!)ke 1895 śrīsamvat 1930 sālam iti pauṣaśudi 1 roja 7 (fol. 11v5–9)

Microfilm Details

Reel No. A 470/3

Date of Filming 27-12-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 13-03-2008

Bibliography