A 471-1 Āpaduddhārabaṭukabhairavastotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 471/1
Title: Āpaduddhārabaṭukabhairavastotra
Dimensions: 19 x 5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1690
Acc No.: NAK 1/1353
Remarks: continuation from A 470/42


Reel No. A 471-1 Inventory No. 3571

Title Āpaduddhārabaṭukabhairavastotra

Remarks ascribed to the Rudrayāmala

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.0 x 5.0 cm

Folios 13

Lines per Folio 7–8

Foliation figures on the verso, in the middle of the right-hand and left-hand margin

Date of Copying ŚS 1690

Place of Deposit NAK

Accession No. 1/1353

Manuscript Features

āpat udhāra kaṭu

13

āpata(!)uddhārabaṭukavairavastotram

guḍacipāmārgaviḍaṃgasaṃṣinivacābhayākuṣṭasatāvarighṛtenapayaliḍhākaretistri⟪‥‥⟫[[bhi]] dinai ślokasahaśradhārana || 1 || (it contains grammatical eorrors) … iti maṃtra(!) dvādaśadhā japet sudhā bhavati 

oṃ hrīṃ vaṭukāya āpaduddhāraṇāya kuru kuru vaṭukāya hrīṃ 11

Two exposures of fols. 10v–11r.

Excerpts

Beginning

śrīgaṇeśāye(!) namaḥ ||

oṃ śrītripurasuṃdaryyai namaḥ ||

athānyat kavacaṃ vakṣye ṣoḍaśīnāṃ sukhāvahaṃ ||

devy uvāca ||

bhagavan deva deveśa lokānugrahakāraka

tvatprasādān mahādeva śrutā maṃtrās tv anekaśaḥ || 1 ||

sādhanaṃ vividhaṃ devaṃ<ref name="ftn1">Shout be in vocative.</ref> kīlakoddhāraṇaṃ tathā ||

śāpādidūṣaṇoddhāraḥ śrutas tvatto mayā prabho || 2 ||

rājarājeśvarīdevyāḥ kavacaṃ sūcitaṃ mayi ||

śrotum icchāmi tvattas tu kathayasva mayi prabho || 3 ||

īśvara uvāca ||

lakṣavārasahasrāṇi vāritāsi punaḥ punaḥ ||

strīsvabhāvāt punar devī pṛcchasi tvaṃ mayi priye ||

atyaṃtaguhyaṃ kavacaṃ sarvakāmaphalapradaṃ ||

prītaye tava deveśi kathayāmi śṛṇuṣva tat || 4 || (fol. 1v1–2r1)

End

rājaśatruvināśārthā(!) japen māśāṣṭakaṃ yadi⟨ḥ⟩ ||

rātrau vāratrayaṃ devī(!) nāśayaty eva śatruvān<ref name="ftn2">For śātravān</ref> || 62 ||

japen māsatrayaṃ marttyo rājānāṃ(!) vasam ānayet ||

dhanaputrāṃs tathā dārāṃ(!) prāpnuyāṃ(!) nātra saṃśayaḥ || 63 ||

rogī rogāt pramucyaṃte<ref name="ftn3">Should be singular since the subject rogī is singular.</ref> baṃdho<ref name="ftn4">For baddho</ref> mucyeta baṃdhanāt ||

bhītā bhayāt pramucyeta<ref name="ftn5">Should be plural.</ref> devī(!) satya(!) na saṃśayaḥ || 64 ||

nigaḍaiś cāpi yo baddhaḥ kārāgra(!)hanipātitaḥ ||

śṛṃṣalāṃ baṃdhanaṃ prāpya paṭhed ya[ḥ] divānisi⟨ḥ⟩ || 65 ||

yāni yāni samihaste kāmās tān prāpnoty a(!) na saṃśayaḥ ||<ref name="ftn6">The structure of this sentence is incorrect. The correct structure of this sentence might be: yān yān samīhate kāmān tān tān prāpnoti niścitam or yān yān samīhate kāmān tān prāpnoti na saṃśayaḥ</ref>

aprakāśyaṃ paraṃ guhyaṃ na deyaṃ yasya kasyacit || 66 ||

sukulīnāya śāntāya rājave<ref name="ftn7">For ṛjave</ref> daṃbhavarjitau<ref name="ftn8">Should be in dative case ending.</ref> ||

dadyā[t] stotram idaṃ puṇyaṃ sarvakāmaphalapradaṃ || 67 ||

eva[ṃ] śrutvā tato devī nāmāṣṭaśatam uttamaṃ ||

saṃtoṣaṃ paramaṃ prāpya bhairava<ref name="ftn9">For bhairavasya</ref> mahātmanaḥ || 68 ||

ya(!)jāpa paramā bhaktā sadā sarvveśvareśvarī ||

bhairavs tu †prahṛṣṭo ca bhāṣayaṃ ca† maheśvaraḥ || 69 || (fol. 12r7–12v8)

Colophon

iti śrīviśvasāro[d]dhāre rudrayāma⟨|⟩le umāmaheśvarasaṃvāde āpaduddhāravaṭukabhairavastotraṃ saṃpūrṇam || śubhaṃ bhu(!)yāt ||

śrīśāke 1690 || māse || 6 || vāre || 2 || tithau || 15 || dinagate || 24 || liṣitaṃ paramahaṃsaparivrājakaśusamāhitena bhagavānapurīpurṇadarśanena<ref name="ftn10">Grammatical errors</ref> ||

bhi(!)masyāpi raṇe bhagnaṃ muni(!)nāṃ ca matī(!)bhramaṃ

yati(!)nāṃ vi[[ka]]leṃdrī(!)yaṃ ||<ref name="ftn11">Pāda b is unmetrical.</ref>

bhagnapṛṣṭikaṭigri(!)vaṃ ta(!)ddhaṛṣṭir adhomukhaṃ ||

kaṣṭena liṣitaṃ graṃtha[ṃ] yatnena paripālayet ||

śrīrāma rāma rāma rāma rāma rāma rāma rāma rāma rāmaḥ || (fols. 12v8–13r5)

Microfilm Details

Reel No. A 471/1

Date of Filming 01-01-1973

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 10-07-2008

Bibliography


<references/>