A 471-44 Ekādaśamukhahanūmatkavacamālāmantrastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 471/44
Title: Ekādaśamukhahanūmatkavacamālā­mantrastotra
Dimensions: 0 x 0 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: SAM 1956
Acc No.: NAK 4/2671
Remarks:

Reel No. A 471/44

Inventory No. 20477

Title Ekādaśamukhahanūmatkavacamālāmantrastotra

Remarks ascribed to the Rudrayāmala

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size

Binding Hole

Folios 7

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the word e. da. ha., and in the lower right-hand margin under the word śrīguruḥ

Scribe Dharmarāja tripāṭhī

Date of Copying VS 1956

Place of Deposit NAK

Accession No. 4/2671

Manuscript Features

There is an impress of the seal of Nepal National library with the year 2024 [VS].

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

atha ekādaśamukhīhanumatkavacaprārambhaḥ ||

oṃ śrīsamāya jaganmaṃgalātmane namaḥ ||

śrīdevy uvāca ||

śaivāni gāṇapatyāni śāktāni vaiṣṇavāni ca ||
kavacāni ca sarvāṇI saurāṇI cānyāni yāni tāni ca || 1 || (!)

śu(!)tāni devadeveśa tvadvaktrābhiḥ sṛtāni ca ||
kiṃcid anya tu devānāṃ kavacaṃ yadi kathyate || 2 ||

śrīīś(!)vara uvāca ||

śṛṇu devī pravakṣyāmi sādhakānāṃ vadhāraya (!) ||
hanumatkavacaṃ puṇyaṃ mahāpātakanāśanam || 3 ||

etad guhyatamaṃ loke śīghrasiddhikaraṃ param ||
jayo yasya prasādena lokatraya(!) jito bhavet || 4 || (fol. 1v1–7)

End

ekādaśīvīrahanumān māṃ rakṣa rakṣa śāṃtiṃ kuru 2 tuṣṭiṃ kuru 2 puṣṭIṃ kuru 2 mamārogyaṃ kuru 2 abhayaṃ kuru 2 avighnaṃ kuru 2 mahāvijayaṃ kuru 2 saubhāgyaṃ kuru 2 sarvatravijayaṃ kuru 2 mahālakṣmī(!) dehi 2 huṃ phaṭ svāhā || atha phalaśrutiḥ || 11 ||

ity etat kavacaṃ divyaṃ śivena parikīrtitam ||
yaḥ paṭhet prayato bhūtvā sarvān kāmān avāpnuyāt || 1 ||

trikālam ekakālam vā trivāraṃ yaḥ paṭhen naraḥ ||
rogān ripun kṣaṇāt jitvā saḥ puṃmāṃ llabhate śriyaḥ || 2 ||

madhyāhne ca vale sthitvā caturvāraṃ paṭhed yadi ||
kṣayāpasmārakuṣṭāditāpatrayanivāraṇam || 3 ||

yaḥ paṭhet kavacaṃ divyaṃ hanumaddhyānatatparaḥ ||
triḥ sakṛd vā yathājñānaṃ so [ʼ] puṇyavatāṃvaraḥ || 4 ||

devam abhyarcya vidhivat puraścaryyāṃ samārabhet ||
ekādaśaśataṃ japtvā daśāṃśahavanādikaṃ

tataḥ siddhaṃ hi kavacaṃ puṇyātmā paramopamaḥ ||
maṃtrasiddhir bhavet tasya puraścaryyāṃ vidhānataḥ || 6 ||

gadyapadyamayī vāṇī tasya vaktraṃ prajāyate ||
brahmahatyādipāpebhyo mucyate nātra śaṃ(!)sa(!)yaḥ || 7 || (fols. 6v1–7r6)

Colophon

iti śrīrudrayāmale umāmaheśvarasaṃvāde ekādaśamukhīhanumaddivyakavacamālāmantrastotram sampūrṇam ||    || śubh(!)m ||    || iti samvat 1956 sālam iti kārttikaśudi 10 roja 1 śubh(!)m || idaṃ pustakaṃ dharmarājatṛpāṭhidvijahastena likhitam svārthaṃ parārthaṃ ca ||    || (fol. 7r6–v3)

Microfilm Details

Reel No. A 471/44

Date of Filming 01-01-1973

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 14-05-2008