A 472-52 Gaṅgālaharī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 472/52
Title: Gaṅgālaharī
Dimensions: 30 x 13.5 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: NS 984
Acc No.: NAK 4/915
Remarks:


Reel No. A 472/52

Inventory No. 21948

Title Gaṅgālaharī and Gaṅgālaharīṭīkā

Remarks

Author Jagannātha and Dalapatirāma

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 13.5 cm

Binding Hole(s)

Folios 29

Lines per Page 9

Foliation figures on the verso, in the middle left-hand margin under the abbreviation gaṃ. la. ṭī. and in the lower right-hand margin under the word guruḥ

Scribe

Date of Copying NS 984

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/915

Manuscript Features

There are much writings in the right-hand margin.


Excerpts

«Beginning»


«Beginning of the root text:»


oṃ namo devyai gaṃgāyai || ||


samṛddhaṃ saubhāgyaṃ sakalavasudhāyāḥ kim api tan


mahaiśvaryyaṃ līlājanitajagataḥ khaṇḍaparaśoḥ ||


śrutīnāṃ sarvasvaṃ sukṛtam atha mūrttaṃ sumanasāṃ


sudhāsaundaryaṃ te salilam aśivaṃ naḥ śamayatu || 1 ||


daridrāṇāṃ dainyaṃ duritam atha durvāsanahṛdāṃ


drutaṃ dūri(!)kurvan sakṛd upagatau(!) dṛṣṭisaraṇim ||


api drāgā vidyāddrumadalanadīkṣā gurur iha


pravāhas te vārāṃ śriyam ayam apārāṃn diśatu naḥ || 2 || (fols. 3r3–4, v4, 4r5)



«Beginning of the commentary:»


śrīgaṇeśāya namaḥ || ||


bhāgīrathī tridaśasevitapādapadmā


abjābhayāmṛtakarīr avavadyahastā ||


muktā vibhūṣaṇavirājitacārudehā


pāpaṃ vināśayatu me sukṛtapravāhā || 1 ||


durgārāmam ahaṃ praṇaṃmya pitaraṃ govindarāmātmajaṃ


sāhityālayaraṃganāthatanayaṃ śrīkṛṣṇabhaṭṭaguruṃ ||


ṭīkāṃ bālamude karomiviśadāṃ gaṃgālaharyyāḥ parāṃ


tuṣyaṃtu pratibhājuyaś †lathalajāṃ† vīkṣyārbhakasya sphuṭāṃ || 2 || (fol. 1v1–4)



«End»


«End of the root text:»


vibhūṣitānaṃgaripūttamāṃgā sadyaḥ kṛtān ekajanārttibhaṃgā ||


manoharottuṃgacalattaraṃgā gaṃgā mamāṃgāny amalīkarotu || 52 ||


imāṃ pīyūṣalaharī jagaṃnnāthena nirmitam(!) ||


yaḥ paṭhet tasya sarvatra jāyaṃte jayasaṃpadaḥ || 53 || || (fols. 28v5, 29r3–4)



«End of the commentary:»



laharīvalaharīpīyūṣalaharīpaṭhanakarttṛṇāṃ mokṣadāyakatvād akṣararūpāyāḥ stuteḥ


pīyūṣalaharītvenopamāna(!) jagaṃnnāthanāmno kartrā nirmitāṃ kṛtāṃ yaḥ pumān

paṭhet tasya sarvajayasaṃpadaḥ sarvā(!)tkarṣasaṃpadaḥ jāyaṃte utpadyante ||


iti śivam || 53 || saṃvadvedarasadvidantakumite varṣe subhe mādhave māse kṛṣṇadale


śaśāṃkadivase śrīdvādaśāṃ(!) sattithau || durgārāmatanūjanirdalapatigaṃgālaharyāḥ


stuteṣṭīkāṃ bālavibodhinī †iti samād† bhāgīrathīprītaye || 1 || || (fols. 28v8–29r2)


«Colophon»



«Colophon of the root text:»


iti śrījagaṃnāthaviracitāyāṃ(!) pīyūṣalaharī samāptā || śubha(!) stu sarvadā || (fol. 29r4)


«Colophon of the commentary:»


iti śrīdurgārāmasūrīsunudalapatirājmaviracitā gaṃgālaharī bālavibodhinī nāmnī


samāptāḥ(!) || || nepāla 984 māghaśukla 10 roja 4 śubhm || || liṣitaṃ (śubhaṃ saṃpūrṇam) || ||


   ||    ||    ||    ||    ||    ||    ||    || (fol. 29r2, 5–6)


Microfilm Details

Reel No. A 472/52

Date of Filming 03-01-1973

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 03-07-2014

Bibliography