A 474-59 Gaṇeśastavarāja

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 474/59
Title: Gaṇeśastavarāja
Dimensions: 25.5 x 11.3 cm x 14 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: SAM 825
Acc No.: NAK 1/1488
Remarks:


Reel No. A 474-59 Inventory No. 21692

Title Gaṇeśastavarāja

Remarks ascribed to the Bhaviṣyapurāṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 25.5 x 11.3 cm

Folios 14

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Date of Copying NS 825

King Bhūpatīndra Malla Sena

Place of Deposit NAK

Accession No. 1/1488

Manuscript Features

Excerpts

Beginning

❖ oṁ namo vighneśvarāya ||

karmmanā manasā vācā, prapanno smi vināyaka |

te taranti mahāghoraṃ saṃsārakāmavarjitaṃ ||

oṃ namo gaṇapataye ||

brahmovāca ||

bhagavān śrotum icchāmi, vistareṇa yathā tathā |

stavarājasya māhātmyaṃ svarūpañ ca viśeṣataḥ || (fol. 1r1–4)

End

stavarājasya māhātmyaṃ svarūpañ ca viśeṣataḥ ||

vaktum arhasi kiṃ brahman, kiṃ bhuyaḥ śrotum icchati || (fol. 14r4–5)

Colophon

iti bhaviṣyapurāṇe caturthīkalpe ṣaṣṭhā[ṃ]śe aṣṭādaśo dhyāyaḥ stavarājaḥ samāptaḥ || 107 ||    ||     ||

❖ śrīśrījaya bhūpatīndrama⟨r⟩lladeva sena cuka cāsa deva pratiṣṭhā si⟨r⟩ddhāgni a itā huti yajñā yāṅā yā thva sāḍhuni || saṃ 825 bhādrapadaśukladaśamī mūla śaniścara vāra kuhnuḥ || śubha || (fol. 14r5–14v2)

Microfilm Details

Reel No. A 474/59

Date of Filming 05-01-1973

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 01-12-2009

Bibliography