A 476-27 Gorakṣaśataka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 476/27
Title: Gorakṣaśataka
Dimensions: 26 x 11 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Yoga
Date: ŚS 1762
Acc No.: NAK 5/7111
Remarks:


Reel No. A 476/27

Inventory No. 39573

Title Gorakṣaśataka

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devangari

Material paper

State complete

Size 26.0 x 11.0 cm

Binding Hole(s)

Folios 18

Lines per Page 6

Foliation figures on the verso; in the upper left-hand margin under the abbreviation gora. and in the lower right-hand margin under the word rāma

Scribe Lakṣmīkānta Śarmā

Date of Copying ŚS 1762, VS 1897

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/7111

Manuscript Features

The end cover-leaf is located between fols. 17v and 18r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ


śrīparamagurubhyo namaḥ ||      ||


śrīguruṃ paramānaṃ⟨de⟩[daṃ] vande svānandavigraham

yasya sānnidhyamātreṇa cidānandāyate tanuḥ 1


antarniścalitātmadīpakalikāsvādhārabaṃdhādibhir

yo yogī yugakalpakālakalanātattvaṃ ca yo gīyate

jñānāmodamahodadhiḥ samabhavad yatrādināthaḥ svayaṃ

vyaktāvyaktaguṇādhikaṃ tam aniśaṃ śrīmīnanāthaṃ bhaje 2


namaskṛtya guruṃ bhaktyā gorakṣo jñānam uttamam

abhīṣṭaṃ yogināṃ brūte paramānandakārakam 3 (fol. 1v1–6)



End

snānaṃ tena samastatīrthasalile dattā ca pṛthvī dvije

†yajñāno ca† hutaṃ sahasram ayutaṃ devāś ca saṃpūjitā

satyaṃ tena sutarpitāś ca pitaraḥ svarge ca nītāḥ puna[r]

yeṣāṃ brahmavicāraṇe kṣaṇam api prāpnoti dhairyyaṃ manaḥ 101 (fol. 17v7–18r2)


Colophon

iti gorakṣaśatakaṃ samāptam lekṣakalakṣmīkāntaśarmmaṇasya(!) pāṭhakānāṃ śrīdayānidhī(!)paṇḍitasya dadāti śrīkṛṣṇārppaṇam astu ||      || śrīśāke 1762 samvat 1897 āśvinaśudi 6 roja ‥ śubham (fol. 18r2–4)

Microfilm Details

Reel No. A 476/27

Date of Filming 08-01-1973

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK

Date 09-07-2012 Bibliography