A 48-12 Vajrāvalī

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 48/12
Title: Vajrāvalī
Dimensions: 28.5 x 5 cm x 67 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/6905
Remarks: also known as Vajrāvalīnāmamaṇḍalopāyikā, of Abhayākaragupta (11th-12th c.)

Reel No. A 48-12

Inventory No. 6909

Title Vajrāvalī

Remarks also known as Vajrāvalīnāmamaṇḍalopāyikā

Author Abhayākaragupta (11th-12th c.)

Subject Bauddhatantra

Language Sanskrit

Text Features text describing maṇḍalas of the deities known as “vajra” (adamantine persona)

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 28.5 x 5.0 cm

Binding Hole 1

Folios 67 + 1 + 1 + 1

Lines per Folio 6

Foliation figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/6905

Manuscript Features

The following folios are extant (in this order): 1-12; 14; 17-19; (21; 20; 25); 23; (22); 24; 26-29; (30; 34); 31-33; 35-44; (45-46); 47-57; 59-66; 68-69; 71; (72). The writing has been rubbed of to various degrees on most folios. Some folios are damaged in the margins.

There are three more folios appended to this MS, each written in another Newari hand. The first of these seems to belong to some Śaiva Tantra. It has 7 lines and begins thus (fol. 25r lines 1-2):

kramāt (tv) ambho śṛṇu vakṣyāmi bhairava |
adhomukhan (tu) prathama(ṃ) kandanādasamudbhavaṃ ||
guptan tṛkandavaktran tu (!) adhomukhavyavasthitaṃ |
caturddaśasamāyu(kta)ṃ bindunādasamaprabhaṃ ||
tasya bhedāni catvāri (!) ādhāraś cakranāyakaḥ |
piṇḍaṃ (na)va(prasādan tu) sāraṃ śuddhañ ca nrimmalaṃ ||

The second fragment (of four lines) is the last folio of a text called Svādhiṣṭhāna-krama by Saraha. It reads thus (lines 1-4):

karṇṇāt karṇṇaṃ saṃcarati divyajñānam anākulaṃ |
vyavahite nāpi labhyate yojanānāṃ śatair api |
ayaṃ svādhiṣṭhānakramo ○ ʼtīva durllabhaḥ |
gurutuṣṭau ca labhyate yogināṃ nāprasādataḥ |
labdham mahājñānaṃ sadyaḥ pratyakaṃkṣa (!) kṣaṇāt |
sasilpeti (!) na sadehe mandapuṇyo pi mānavaḥ || ○ ||
i○ti yānapīṭhayogād gurupravarapravrajitasutamahāmaṇḍalācāryasvādhiṣṭhāna-kramaprāptābhiṣekabhaṭṭaputraśrīsarahavīrāṇām ānītaḥ svādhiṣṭhānakramaḥ samāptaḥ || ○ ||

The third fragment (of five lines) belongs to a Buddhist tantric text called Sekoddeśa. It reads thus (fol. 1v lines 1-4):

⁅❖⁆ namaḥ sarvajñāya || sucandra āha ||
sekaḥ saptavidhaḥ śāstras (!) trividho ʼnuttaras tathā |
lokiko(!)ttarasiddhyarthaṃ saṃkṣepāt kathayasva me || 1 ||
bhagavān āha ||
śṛṇu sucandra sekārtha (!) saptadhā trividhaṃ paraṃ |
nāḍīsa(ñcā)ra○m āyā(na)m uddeśāt kathayāmi te || 2 ||
uddeśas trividhas tantre nirddeśas trividho bhavet |
pratyudeśo (!) mahoddeśaḥ pratinirddeśako ʼ○paraḥ || 3 ||
uddeśa eva nirddeśas tantrasaṅgītir ucyate |
pratyuddeśaś ca nirddeśaḥ pa⟪ñja⟫ñjikā ⁅pa⁆dabhañjikā || 4 ||

Excerpts

Beginning

❖ namaḥ śrīvajrasatvāya ||

vande śrīkuliśeśvaraṃ smarata re mārā bhavāreḥ padaṃ
krodhā dhāvata dikṣu maṅgalagiro gāyantu vajrāṅganāḥ |
śrīmadvajrabhṛto mahimni jagad ādhātuṃ mahāmaṇḍale
niṣpratyū[[ha]]m ihābhayasya mahasā vajrāvalī mīlatu ||

antarbahir vajrabh(ṛ)bhaiva (!) vajra
parasparābhir dhriyatāṃ hṛdīyaṃ [[|]]
yaj jyotir antastimi○raṃ nirasya
śrīvajrabhṛn mūrttimatī bibhartti ||

maṇḍalādividheḥ (!) śās (!) tu (!) vistṛtaḥ kamalīdvaye |
saṃkṣipya tam iha vya○ktaṃ brūmaḥ śakyakriyaṃ kramāt ||

kiñ cācāryair granthitaprakriyāsv āpūrṇṇatvan na prastutatvaṃ sphuṭoktiḥ |
kvāpi kvāpy āmnātatā yuktatā (!) cety asmābhis tattadguṇair maṇḍiteyaṃ ||

(fol. 1v1-5)

End

aparabrahmasūtrāṇi nāyakasthāna (!) paṭhyantaḥ (!) sūtrāṇi○ṇi (!) ca pro(ktā)nīti viśeṣāḍhipiḥ (!) | garbhakūṭāgāraṃ satoraṇam iti trilāka(!)vijayamaṇḍalasyaivoktaṃ tatvasaṃgra○he | yat tūktaṃ vajrastambhāgrasaṃ(sthe)ṣu pañcamaṇḍalamaṇḍitam iti | tat pañcatathāgatasthāneṣu varttulavajrarakṣālakṣyās tāsu ra (!) pañcacandramaṇḍalāni lakṣyānīti (!) kṣyātam (!) ānandagarbheṇa tatra saṅgataṃ na hi varttulavajrarakṣānāṃ (!) vācakam idaṃ tantravākyaṃ || tricatvāriṃśadātmakam a(ñja)vajramaṇḍalaṃ mūlasūtrasyābhyanta⁅radvā⁆++++

(fol. 72r3-6)

Microfilm Details

Reel No. A 48/12

Date of Filming 20-10-1970

Exposures 74

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 05-02-2008


  1. The writing on the verso of this folio has been almost entirely rubbed off.