A 48-13 Mahākaulajñānanirṇaya

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 48/13
Title: Mahākaulajñānanirṇaya
Dimensions: 32 x 5 cm x 32 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/362
Remarks: Shivite Tantra of the Nātha section

Reel No. A 48-13

Inventory No. 32860

Title Mahākaulajñānanirṇaya

Remarks

Author Matsyendrapāda, also referred to as Macchaghna in the sub-colophons

Subject Śaivatantra

Language Sanskrit

Text Features Śaivite Tantra belonging to the Nātha section.

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 32.0 x 5.0 cm

Binding Hole 1, left of centre

Folios 32

Lines per Folio 6

Foliation figures and letters in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 3/362

Manuscript Features

The following folios are extant: 3; 6; 5; 7-35. Fols. 33-35 have been damaged in the lower right-hand margin. In the space of the binding hole on fol. 35v, the title Mahākaulajñānanirṇayasāra has been inscribed by a modern hand.

Excerpts

Beginning

(m)ūlāṅguṣṭhanakhāgrañ ca ete tatvasya santatiḥ |
aṣṭāda○śavidhan devi jñānañ ca kulagocare ||
kathitaṃ sṛṣṭisaṃyogaṃ yathātathyena bhairavi |
kim anyaṃ pṛcchase nātha sugādhyaṃ pra⁅kaṭaṃ⁆ kṛtaṃ ||
devy uvāca ||
pañcāgnitapas saṃtaptaṃ varṣakoṭir aṇekadhā (!) |
tapas tad udya[[me]] samyak tvatprasādena bhairava || ○
sṛṣṭiyogaṃ mayā jñātaṃ saṃhāraṃ kathayasva me ||
bhairava uvā○ca ||
sādhu tvāṃ kathayiṣyāmi saṃhāran tu yathā bhavet |
kālāgnir udru (!) saṃjñātu nakhāgre nityasaṃsthitaṃ ||
yadā ○ prakṣa[[la]]te ūrddhaṃ (!) saṃhāran tu tadā bhavet |
vaḍavāmukham a(habha)○ñ ca pā⁅tā⁆le sahasaṃ sthitaṃ ||
saptapātālam udd(i)ṣṭaṃ tasyorddhe (!) svargasaṃsthitaṃ |
etāni kathitā bhadre bhuvanā○ni caturdaśaḥ ||
jñātavyā dehamadhye tu tatvarūpā (!) sthitā (!) priye |
sarvajñā⟪….⟫[[n...]] saṃlīnaṃ laya.. śaktigoca⁅re⁆ ||
śivamadhye gatā śaktiḥ kriyāmadhye sthitaḥ śivaḥ |
jñānamadhye ○ kriyā līnā kriyā līyati icchayā ||
icchā śaktilayaṃ yāti yatra tejaḥ paraḥ śivaḥ |
saṃhāran tu imam bha⁅dre⁆ kathitan tava śobhane ||
(fol. 3r1-v1)

End

māṃsam pala○m balir deyā (!) tāṃbūlaṃ candrasaṃyutaṃ |
dhūpañ candanasaurabhyaṃ agaruṃ mṛganābhikaṃ ||
raktapuṣpair viśeṣeṇa suga⁅ndha⁆+++++
ugrāṇi pānipuṣpāṇi gandhahīnan na dāpayet ||
ba○histhaṃ (!) pūjanaṃ proktaṃ ādhyātmaṃ śṛṇu sāṃprataṃ |
raktāmbaradharāḥ sarve raktagandhānulepanā ||
ṣoḍaśā kṛtayaḥ sa+ ++++ vibhūṣitāḥ |
prasannavadanāś caiva pibantyo madirā○savaṃ ||
icchārūpadharāḥ sarve jarāmaraṇavarjitāḥ |
sṛ○ṣṭipravarttakāḥ sarve varadā naikatatparāḥ ||
⁅i⁆++++dā dhyāyed acirāt tatsamo bhavet || ❖ ||
(fol. 35v1-4)

Sub-colophons

iti jñānasya nirniti (!) yoginīkaulam (!) ma○hacchrīmacchaghnapādāvatārite candradvīpavinirgataṃ (!) prathamaḥ paṭalaḥ || ❖ || (fol. 3r2)

iti jñānanirniti (!) yoginīkaulam (!) mahacchrīmacchaghnapādāvatārite candradvīpavinirgataṃ (!) dvitī○yaḥ paṭalaḥ || ❖ || (fol. 3v2-3)

iti jñānanirniti (!) yoginīkaulam (!) mahacchrīmacchaghnapādāvatārite candradvīavinirgate tṛtīyaḥ paṭalaḥ || ❖ || (fol. 5r2-3)

iti jñānanirṇṇaye mahāyoginīkaule śrīmatsendra(!)pādāvatā○rite candradvīpavinirgate dvāviṃsatimaḥ paṭalaḥ || ❖ || (fol. 34r3-4)

iti jñānanirṇṇaye mahāyoginī○kaule śrīmatsendra(!)pādāvatārite candradvīpavinirgate trayoviṅsatimaḥ paṭalaḥ || ❖ || (fol. 35r2)

iti jñāna○nirṇṇaye mahāyoginīkaule śrīmatsendrapā(!)vatārite ca○ndradvīpavinirgate caturviṅsatimaḥ paṭalaḥ || ⁅❖ /// (fol. 35v4)

Colophon

guhāpadadharaṃ proktan daśakoṭis tu nirṇṇayaḥ
siddhā○nāṃ yoginīnāṃ ca hṛdayaṃ paramadurlabhaṃ |
guhyāṅ guhyataran nāthasārāt sārataraṃ paraṃ ||
samyag etat (!) mayā bhadre aprakā⁅śaṃ⁆ prakāśitaṃ |
mahākaulam mahādevi śatair daśabhis saṃ○mitaṃ |
jñānasya nirṇṇaye sāraṃ nāmnā sāhasrikam mataṃ || ❖ ||
iti mahākaule jñānanirṇṇaye sāraṃ śrīmatsendrapādā+<ref>The last folio is missing.</ref>
(fol. 35v5-6)

Microfilm Details

Reel No. A 48/13

Date of Filming 20-10-1970

Exposures 38

Used Copy Berlin

Type of Film negative

Remarks Fols. 23v-25r have been microfilmed twice

Catalogued by OH

Date 07-02-2007


<references/>