A 48-14 Vajrāvalīmaṇḍalopāyikā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 48/14
Title: Vajrāvalīmaṇḍalopāyikā
Dimensions: 29.9 x 5 cm x 1 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date: NS 360
Acc No.: NAK 7/2
Remarks:

Reel No. A 48-14

Inventory No. 105146

Title Vajrāvalī

Remarks also known as Vajrāvalīnāmamaṇḍalopāyikā

Author Abhayākaragupta (11th–12th c.)

Subject Bauddhatantra

Language Sanskrit

Text Features text describing maṇḍalas of the deities known as “vajra” (adamantine persona)

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 29.5 x 5.0 cm

Binding Hole 2

Folios 1

Lines per Folio 6

Foliation

Scribe Jñānarakṣita

Date of Copying NS 360

Place of Copying Lalitpurī, Noglaka (i.e. Nogalasthāna or Hnogal Tol)

King Abhayamalla (1216–55)

Place of Deposit NAK

Accession No. 7/2

Manuscript Features

This MS consists only of a fragment, that is the last folio of a longer text. On the verso, there are two more verses, as well as a colophon. However, these four lines seem no to belong to the Vajrāvalī proper. They read as follows:

++(ny agre) sunīlā sphuradaruṇanibhā pṛṣṭhataḥ khaṇḍarohā
lāmā śyāmāthavā me kanakasamanibhā rūpinī (!) dakṣiṇasthā |
pūjāpātraṃ catuṣkaṃ prati vidiśi gataṃ pañcapīyūṣa+⁅rṇṇa⁆ (!)
pradhva⁅stā⁆śeṣadoṣaḥ sa jayati bhagavān ḍākinīsamvaro vaḥ ||
(vo) māṅgī vibhur indranīlanikarair jotsnā(!)vibhāvottama-
sarvvajñādyumaṇiprabhāsvaramayīprajñāʼbjake(li)prabhuḥ |
sphūrjjat(!)hūṁkṛtibhīmanādavisarair mmā○rārisantrāsakaḥ
sasvat(!)manmathamastakā○kramagati (!) jyogā(!)mbara (!) pātu vaḥ ||
❁ || samvat 492 māghaśuddhi .. yasyāgrama (!)<ref>Here, the colophon ends abruptly. If we take samvat 492 to be Nepāla-samvat, the date would correspond to 1371/2 AD.</ref> ○

The remaining space of the verso has been inscribed by a quite modern Newari hand with some verses.

Excerpts

End

3 ho 3 svāheti paṭhan ghaṇṭām adhyāṣṭa(!)deśeṣu daṇḍañ cālayan (!) vādayed iti | savistaran tu ghaṇṭāvajraprabhedānāṃ lakṣaṇan (!) āmnāyamañjaryyām abhihitam iti vajraghaṇṭāṇādi(!)vidhiḥ || ❁ ||

iti paramamunīnāṃ vādag(!)udanvaty agādhe
śrutam api na parīyuḥ ke pi ke pi plavante ||
sakṛ○pamatimahimnāsmābhir antar nnimaryyo (!)
mṛtam it⟪i⟫am (!) upanī|| ❁ ||taṃ prītaye [[te]] bhajantāṃ ||
sukṛtam udita⁅m u○ccai⁆r jyotir antar jvalad yat
prasṛtam iha mahimnā māka○rasyāsu (!) tābhyāṃ |
vilasatva (!) mama vajrā preyasī śarmmadhāmni
trijagadabhayabhartu (!) maṇḍale viśvamūrtteḥ ||

Colophon

⁅ma⁆○hāpaṇḍitaśrīmadabhayākaraguptaviracitā śrī○vajrāvalīnāmamaṇḍalopayikā samāptā || ❁ ||

śūnya⁅ñ (!) ci⁆(hna)ta (!) cāṅgadhātusahite kṣāte (!) gate vatsare |
cai○trākṣīṇakalāni(!)maṇḍitaśasī(!)nāgā (!) ca saṃkhyā (!) ti○thau |
bhūpāle ʼbhayamalladevanṛpate (!) candrā|| ○ ||ñ (!) ca vāre yute |
ettate (!) khalu śāstralikhitam (!) idaṃ harṣā (!) ca lakṣmīkarāḥ (!) ||

śrīlalitpuryāṃ śrīnoglake śrīindradevasaṃskāritaśrījayamaṇoharavarmmavihārāva-sthitajñānarakṣitena likṣiteti (!) ||

Microfilm Details

Reel No. A 48/14

Date of Filming 20-10-1970

Exposures 4

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 10-01-2008


<references/>