A 48-15 Vajrayoginīsādhana

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 48/15
Title: Vajrayoginīsādhana
Dimensions: 26.5 x 5 cm x 6 folios
Material: palm-leaf
Condition: complete, damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Tantra
Date: NS 274
Acc No.: NAK 3/362
Remarks:

Reel No. A 48-15

Inventory No. 105286

Title Vajrayoginīsādhana

Remarks

Author Vijayavajra

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete, slightly damaged

Size 26.5 x 5.0 cm

Binding Hole 1, left of centre

Folios 6

Lines per Folio 6

Foliation figures and letters in the middle of the left-hand margin of the verso

Date of Copying NS 274

Place of Deposit NAK

Accession No. 3/362

Manuscript Features

On the verso of fol. 1, the title of the text has been inscribed in a modern Nagari hand: "Vajrayoginīsādhana".

Excerpts

Beginning

❖ namaḥ śrīvajravārāhyai ||

madhyamottamasvāsena ga○tvodakasahitena tu |
kulikāṃ pūjayen nityaṃ yogī kālaviśeṣataḥ ||

iti tatrotta+madhyamottamasvāsenetyādi | iha madhyamā || a○vadhūtī | ālikālyor mmadhye agnirekhā pravāhinī | tasyāḥ śvāsāḥ ṣaṭkatādhikaikavi+ti sahasrāṇām madhye | aho rātreṇa dvādaśalagnasaṃ○krāntiṣu pañcasaptādhikaṣaṭchaśa(!)saṃkhyāśeṣoś ca saptādanadaśatādhikaṃ viṃśatisahasrasaṃkhyā lalanā rasanā pravāhinaḥ pratyekaṃ vṛṣasād⁅au⁆○ṣamalagne | tayor ādyaṃtaśvāsāḥ pratyekaṃ saṃkrāntikāle samavisamalgnayor mmadhye madhyamāyā avapūtyāḥ sapādapañcāśatsaṃkhyā adhamā ○ prāṇīnāṃ mṛtyudāyakā |

(fol. 1v1–5)

End

(vidyāvidhau) dviguṇadharmmodayaṣaṭkoṇake yathā○yogama (!) bhagavatīmantraṃ likhitvā bahirnnemyā ṣoḍaṣa (!) svarān | madhye aḥkāradvayamadhye gataṃ rakṣa rakṣeti vidarbbhayet | śmaśā○nakarppaṭe bhūrje vā | kuṅkumagorocanasindūrebhyo anya(tama)<ref>Here, the writing has been spoilt by the stamp of the NAK.</ref> likhet | pūrva(ma)ṇḍalamadhye dhārayitvā pancopacāreṇa pūjayi○tvā jñānacakram antrar(!)bhāvya (!) veṣṭayet | vidyā ca śiraśi kaṇṭhe bāhau dhārayet | (ra)kṣā bhavati | śvāśvatī (!) || ❖ ||

(fol. 6v1–4)

Colophon

indrabhūtikra○mavajrayoginīsādhanaṃ samāptaṃ ||    || kṛtir ācāryavijayavajrasya || ○ || ❖ samvat ā cū 4 kārttikakṛṣṇatrayodaśyāṃ ○ śrī

(fol. 6v4–5)

Microfilm Details

Reel No. A 48/15

Date of Filming 20-10-1970

Exposures 10

Used Copy Berlin

Type of Film negative

Remarks Fol. 1v has been microfilmed twice.

Catalogued by OH

Date 15-02-2007


<references/>