A 48-2 Abhayapaddhati

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 48/2
Title: Abhayapaddhati
Dimensions: 57 x 6 cm x 20 folios
Material: palm-leaf
Condition:
Scripts: Maithili; none
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/21
Remarks: commentary on the Buddhakapālamahātantra


Reel No. A 48-2

Inventory No. 13240

Title Abhayapaddhati

Remarks also known as Buddhakapālamahātantraṭīkā

Author Abhayākara Gupta

Subject Bauddhatantra

Language Sanskrit

Text Features commentary on the Buddhakapālamahātantra

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 57.0 x 6.0 cm

Binding Hole 2

Folios 20

Lines per Folio 7

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/21

Manuscript Features

The following folios are extant: 1; 3-5; 7-10; 12-15; 20-27.

On the back of fol. 1 the title and its author have been inscribed in Nāgarī characters:

buddhakapālamahātantraṭīkā abhayapaddhatināmnī paṇḍitābhayākaraguptakṛtā

Excerpts

Beginning

❖ namaḥ śrīvajrasatvāya ||

kalpāntoddāmadhāma(sphu)radamitajaganmātṛlīlāyitaśrīr-
unmīla(cci)trasenābahalitaparamānandamūrttir bhavāriḥ |
bhāvyaḥ sambodhilakṣṃīsahajasukharasollāsitasvāntavṛt(ty)ā
sadvṛttair ity agūḍhaṃ draḍhayati padavīm ittham asyābhayo sau ||
karoti vajradevīnām ādeśā(t) svapnasaṃśrutāt |
ṭīkāṃ buddhakapāle smiṃs taddadhiṣṭhānato ʼbhayaḥ ||
nūnaṃ tenādyanāthenādhiṣṭhito vajriṇāpy ahaṃ |
yatas taduktayaḥ svārthaṃ kathayantīva karṇṇayoḥ ||
mudaṃ bhajata sajjanāḥ śucam udañcatāsādhavas
tamas tribhavavartti re ʼpa[[sa]]ra dūram arvāgdṛśaḥ |
udety abhayapaddhateḥ kim api dhāma(dha)rmmāspadaṃ
spṛśaty asamasampadaṃ vimṛśataś ca madhyasthiteḥ [||]
caturdaśapaṭalātmakasyāsya buddhakapālatantrasya buddhakapālo bhagavān deśako bhidheyaś ca | evañ ca deśyadaiśikasambandho bhidhānābhidheya-sambandhaś c(o)ktaḥ |
(fol. 1v1-2)

End

śrīmaddherukavīravartmavivṛter uccair udañcacchubhāc
chitvā samsṛtinirvṛtibhramam asau tanmaṇḍale mīlatu |
loko ʼ○han tu muner amuṣya bibhṛyāṃ mūrtt⟪i⟫īr anantāḥ prati
prāṇiprahvamadabhraśarma vidadhaddhvastaprapañcañ ciraṃ ||
sūrir vikramaśī○lasyābhayo marmaspṛśaṃ girāṃ |
rājyābde rāmapālasya pañcaviṃśe ʼkarod i||    ||māṃ ||
tribhavavijayalakṣmī (!) kṣmābhir akṣīṇasūryo
jagad ata(mud)itā⟪||⟫yā dvaitadharmmorjitasya |
magadhapatiṣu ta (!) śrīyakṣapāla○sya dhāmnāṃ
vṛtipariṇataye tatprārthanād granthiteyaṃ ||
jīyād ānandakandādvaya(pa)ramarasollāsavi(yāma)
bhūmīvikrī○ḍa⟨dvajra⟩kanyākalilamunighanavyūhasopānayaṃ kaṃ ||
pra.ūśrīr yad vihāryām iyam akṛtakṛtārthārthisatkalpabalyām
asyāśvāsmākavṛ⁅ttyā⁆ ʼstv asamaśubhasudhāpūrayāthe (!) (yatṛṣṭi)ḥ ||
(fol. 27v2-5)

Sub-colophons

paṇḍitābhayākaraguptakṛtāyām abhyapaddhatyāṃ śrībuddhakapālamahātantra○ṭīkāyāṃ tṛtīyapaṭalaḥ || ❖ || (fol. 9v3)

○ paṇḍitābhayākaraguptakṛtāyām abhyapaddhatyāṃ buddhakapālamahātantraṭīkāyāṃ caturthaḥ paṭalaḥ || ❖ || (fol. 13v3)

abhyapaddhatyāṃ pañcamaḥ paṭalaḥ || ❁ || (fol. 19r5)

paṇḍitābhayākaraguptakṛtāyām abhyapaddhatyāṃ buddhakapālamahātantraṭīkāyāṃ saptamaḥ paṭalaḥ ||    || (fol. 21r7-v1)

abhyapaddhatyān navamaḥ paṭalaḥ ||    || (fol. 22r3)

paṇḍitābhayākaraguptakṛtāyām abhyapaddhatyāṃ śrībuddhakapālamahātantraṭīkāyāṃ caturddaśaḥ paṭalaḥ samāptaḥ ||    || (fol. 27v2)

Colophon

iti śrībuddhakapālamahāta○ntraṭīkā abhayapaddhatiḥ samāptā⟪ḥ⟫ ||    || kṛtiḥ paṇḍitasthavirābhayākaraguptapādānām iti || ❖ ||

sapādaṣoḍaśaślokaśatī sapiṇḍitā pramā |
paṇḍitair maṇḍanāyāsyāḥ prame ca hṛdi vāstavī || 1625 ||

(fol. 27v5)

Microfilm Details

Reel No. A 48/2

Date of Filming 19-10-1970

Exposures 22

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 09-01-2008