A 48-5 Yoginīsañcāratantra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 48/5
Title: Yoginīsañcāratantra
Dimensions: 30.5 x 5 cm x 10 folios
Material: palm-leaf
Condition: complete, damaged
Scripts: Maithili; none
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date: NS 650
Acc No.: NAK 4/20
Remarks:

Reel No. A 48-5

Inventory No. 83460

Title Yoginīsaṃcāratantra

Remarks

Author

Subject Bauddhatantra

Language Sanskrit

Reference The MS has been quoted in Williams 2000.

Manuscript Details

Script Maithili

Material palm-leaf

State complete, damaged

Size 30.5 x 5.0 cm

Binding Hole 1, left of centre

Folios 10

Lines per Folio 6-8

Foliation figures in the middle of the right-hand margin of the verso

Scribe Jinacara

Place of Deposit NAK

Accession No. 4/20

Manuscript Features

The writing has been partly rubbed off. On the recto of folio 1, the following verse has been inscribed in Maithili characters:

❖ śrīvajradevīcaraṇāmbujābhyāṃ trisandhyayatnāc chirasā namāmi |
mamāpi sarvāṃgamahārujārttā nirṇṇāśaya tvaṃ tananī kirā.e ||

Excerpts

Beginning

❖ oṁ nama⁅ḥ śrīhe⁆rukanāthāya ||
athā⁅aḥ⁆ saṃpravakṣāmi (!) sañcāravidhim uttamaṃ |
tārayedaṃ tricakrātmā (!) yogamārgavyavasthitāḥ (!) ||
gopitaṃ yat tathā tantre ʼnulomavilomasaṃsthitaṃ |
uddeśaṃ ca yathā proktaṃ nirdeśa⁅ś ca ta⁆thaiva ca ||
pratinirddeśa (!) samastaṃ vai saṃketa○vidhivistaraṃ |
yena vijñānamātreṇa sādhakaḥ siddhim āpnuyāt ||
saptatriṃśena yogena bodhipakṣa (!) vyavasthitāḥ |
loke prabhāvya vikhyātāḥ śrīherukaṃ jagat paraṃ ||
pratha○man tāvad yogīśvareṇa pañcaskandhā (!) (hvā) samutpādayet ||
rūpaskaṃdhe vairocanaḥ | vedanāskandhe vajrasūryaḥ | sa⁅ṃ⁆(jñā)skaṃdhe padmanartteśvaraḥ | saṃskāraskaṃdhe vajrarājaḥ | vijñānaskaṃdhe va○jrasatvaḥ | sarvvatathāgatatve śrīherukavajraḥ | cakṣuṣor mohavajraṃ (!) ||
(fol. 1v1-4)

End

ete pīṭḥopapīṭḥakṣetropakṣetracchando○haupachandoha (!) | melopako (!) melopakaśmaśānopaśmaśana iti daśa viśuddhāḥ || oṁ haḥ ..di | namaḥ hi.. || svāhā hūṁ (śi)khāyāṃ | voṣaṭ he skandhau | hūṁ hūṁ hoḥ ca….ḥ | phaṭ phaṭ ○ haṁ sarvvāṅgeṣu kavacaḥ || oṁ hrīḥ haha hūṁ hūṁ phaṭ | oṁ dharmadhātuvajrasvabhāvātmako haṃ ||    ||
(fol. 10v5-6)

Sub-colophons

iti yoginīsaṃcāre devatāyatanaviśuddhinirdeśa (!) prathamaḥ || ❖ || (fol. 1v6)

iti yoginīsañcāre svacihnamukhabhujavarṇṇāsudhanirdeśa (!) ṣaṣṭhaḥ || ❖ || (fol. 4r3)

iti yoginīsaṃcāre kavacadvayanirdeśaḥ saptamaḥ || (fol. 4r7)

iti yoginīsaṃcāre caturvvāragayogahastapūjānirdeśaś caturdaśamaḥ || ❖ || (fol. 7v1)

iti yoginīsaṃcāre caryāvratamantrādvayanirdeśaḥ pañcadaśamaḥ || ❖ || (fol. 8r1)

iti yoginīsaṃcāre siddhiniścayaśrīherukakaraṇanirdeśaḥ ṣoḍaśamaḥ || ❖ || (fol. 8r8-v1)

iti yoginīsaṃcāre tatvaviśuddhipīṭhasthānanāśa⁅ca⁆ryānirdeśaḥ saptadaśamaḥ | samāptam iti || ❁ || (fol. 9v2)

Colophon

iti yoginīsaṃcārakramavidhi (!) || ❁ ||
gaganaśararase bde caitramāse ca kṛṣṇe
śatavṛṣabrahmayoge viśvatithyāṃ budhe ʼhne |
likhati (!) jinacareṇa herukasyā(p)i tantraṃ
sakalakalukhaha(stā) bhukti⁅muktipradā⁆trīḥ ||
yogi|| ❁ ||nīsaṃcār⟪ā⟫anāmeti pustakaṃ likhitaṃ mayā |
tena puṇyena lokānāṃ sarvvasiddhi (!) samāpnuyād iti ||
śubham ||
(fol. 10v6-8)

Microfilm Details

Reel No. A 48/5

Date of Filming 19-10-1970

Exposures 15

Used Copy Berlin

Type of Film negative

Remarks Fols. 3v-4r have been microfilmed twice

Catalogued by OH

Date 08-02-2007

Bibliography

  • Paul Williams with Anthony Tribe: Buddhist thought: a complete introduction to the Indian tradition. London 2000.