A 48-6 Saṃśayapariccheda

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 48/6
Title: Saṃśayapariccheda
Dimensions: 28.5 x 5 cm x 35 folios
Material: palm-leaf
Condition:
Scripts: Newari; none
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 3/363
Remarks:

Reel No. A 48-6

Inventory No. 60063

Title Saṃśayaparicchedda

Remarks

Author

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 28.5 x 5.0 cm

Binding Hole 1, left of centre

Folios 35

Lines per Folio 6-8

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 3/363

Manuscript Features

The following folios are extant (in this order): 38-39; 41-42; 44; 43; 45-54; 56; 55; 57-73.

Excerpts

Beginning

eva satvākalyāṇamitravirahā acittasya yathā bhūtaparijñā○nam anadhigamya ahaṅkāra (!) mamakāreṇa riktan tucchaṃ śūnyaṃ (sta)bhā(sta)bhāṣikaṃ kalpayitvāʼnādisaṃsāre duḥkham anubhavanti || yathoktam bhagavatāryā○ṣṭhasāhasrikāyāṃ prajñāpāramitāyāṃ kalyāṇamitapari(curṇṇe) | subhūtiga.. || yadi bhagavan (!) sarvadharmā viviktāḥ sarvadharmāḥ śūnyāḥ kathaṃ bhaga○van (!) sarvasatvānāṃ saṃkleśaṃ prajñāyate | kathaṃ bhagavān sarvasatvānāṃ vāvadā…… jñāyate | na ca bhagavan (!)sarvasatvānāṃ viviktaṃ saṃkliṣyate | na ca bhagavan (!) viviktaṃ vyavadāyate | na ca bhagavaṃ (!) śūnyaṃ saṃkliṣyate |

(fol. 38r1-4)

End

vajraśiṣya uvāca || yadi sādhako dṛṣṭasatyo pi pūrvavāsanābhyā○m avalāt (!) kṛṣī vāṇijyasevādivyāpārair vyagratayātividhacaryān na cet sāmagrīvaikalyād yathātantroktavidhānaṃ samyā(p)itum aśaktatvāc ca sakāla○kriyāṃ kṛtvā janmāture punarbbhavaṃ pratilabhed utāhomahāvajradharatvaṃ pratilabhate ||

vajragurur āha

nāpaneyamataḥ kiñcit prakṣeptavyan na kiṃ○cana |
draṣṭavyam bhūtato bhūtaṃ bhūtadarśī vimucyata iti ||

niṣpannakramasyaitad adhivacanaṃ yad uta bhūtadarśanam iti | bhūtadarśanāc chāsvatocche○dasaṃkrāntādidṛṣṭayonir uddhanti | tathāpi vyavahāram āsritya saṃkrāntiviśuddhi (!) nni

(fol. 73v1-5)

Sub-colophons

karmāntavibhāgamelāvanasaṃ○sayoḥ paricchedo (!) pañcamaḥ || ❁ || (fol. 41r1)

saṃvṛtisatyamelāvanasaṃsayaparicchedaḥ ṣaṣṭhaḥ || ❁ || (fol. 44v2-3)

paramārthasty⟪ā⟫amelāpakasaṃsayaparicchedaḥ saptama○ḥ samāptaḥ || ○ || (fol. 49r2)

apratiṣṭhitanirvāṇadhātumelāvaṇasaṃsayaparicchedo ʼṣṭamaḥ ||    || ○ || (fol. 63r3-4)

śrīsarvabuddhasamāyoga(pra)kinījela(!)samvara(syā)yena bodhisatvacaritadha○ rmo vayādisaṃbodhiprapañcetā melāvaṇasaṃśayaparicchedo navamaḥ ○ || (fol. 64v2-3)

niṣprapañcecayāme(fol. 69r1)lāvaṇasaṃśayaparicchedo daśamaḥ || ○ || (fol. 68v5-69r1)

Microfilm Details

Reel No. A 48/6

Date of Filming 19-10-1970

Exposures 39

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 12-02-2007