A 48-8 Hevajratantra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 48/8
Title: Hevajratantra
Dimensions: 29 x 6 cm x 28 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/93
Remarks:

Reel No. A 48-8

Inventory No. 23754

Title Hevajratantra

Remarks

Author

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 29.0 x 6.0 cm

Binding Hole 1, left of centre

Folios 28

Lines per Folio 6-7

Foliation figures and letters in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/93

Manuscript Features

The foliation on most folios has been damaged. All folios are damaged in the left margin; of fols. 25-27, bigger parts of the right margin have been damaged, too.

Excerpts

Beginning

❖ oṁ namo vajrasatvāya || evam mayā śrutam ekasmin samaye bhagavān sarvvatathāgatakāyavākcittavajrayoṣidbhageṣu vijahāra | tatra bhagavān āha || sarvvatathāgatakāyavākcittahṛdayaṃm (!) bhaṭṭārakaṃ guhyātiguhyataram iti | aho vajragarbha sādhu sādhu mahākṛpa mahābodhi○satvasya vajrasatvasya mahāsatvasya mahāsamayasatvasya hṛdayaṃ hevajrākhyaṃ śṛṇu | vajragarbha uvāca |
vajrasatvam bhavet kathaṃ mahāsatvam bhavet kasmāt |
samayasatvam bhavet kena kathayatu bhagavān ma○yi ||
bhagavān āha ||
abhedyaṃ vajram ity uktaṃ satvaṃ tṛbhavasyaikatā (!) |
anayā prajñayā yuktyā vajrasatva iti smṛtaḥ ||
mahājñānarasaiḥ pūrṇṇo mahāsatveti nigadyate |
nityaṃ samayapravṛttatvāt sa○ma(!)satvo ʼbhidhīyate |
(fol. 1v1-4)

End

mahāmantrarājamāyākalpaḥ | dvātriṃśatkalpād vṛtakalpadvayām (!) e○kama⁅hā⁆///
tantraniruttaraṃ |
te siddhikāṃkṣiṇo bhrāntā bhramanti bhavavārake ||
yasya yasya kulodbhūta///
ginā(ṃ) samveśyaṃ svayaṃ
svaya(rāthai)kavṛddhīnāṃ gambhīrodāravetasāṃ ||
ye dharmmā hetu..///
(fol. 28?r5-7)

Microfilm Details

Reel No. A 48/8

Date of Filming 19-10-1970

Exposures 32

Used Copy Berlin

Type of Film negative

Remarks Fol. 1v has been microfilmed twice.

Catalogued by OH

Date 13-02-2007