A 482-17 Durgāsaptaśatī with Nepali translation

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 482/17
Title: Devīmāhātmya
Dimensions: 24.9 x 11.5 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1812
Remarks:


Reel No. A 482/17

Inventory No. 18388

Title Durgāsaptaśatī with Nepali translation

Remarks the text is ascribed to the Mārkaṇḍeyapurāṇa

Author

Subject Stotra

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.9 x 11.5 cm

Binding Hole(s)

Folios 28

Lines per Folio 8–9

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1812

Manuscript Features

Excerpts

«Beginning of the root text»


tato mṛgayāvyājena hṛtasvāmyaḥ sa bhūpatiḥ ||

ekākī hayam āruhya jagāma gahanaṃ vanaṃ 10

sa tatrāśramam adrākṣīd vī(!)javaryyasya medhasaḥ

praśāṃtaś cāpakirṇaṃ muniśiṣyopaśobhitam || (fol. 3r4–6)


«Beginning of the Nepali translation»


teslaī māna gari basāyā | rājā pani kehī dina tahi basyā | tasko jagā varipari herna lāgyā | tyo riṣiśvarakā āśrama sabai heṛyā || 10 ||

manamā prasaṃna bhayo tara riṣisvarako saṃpadā herdāmā āphnā gharako pani saṃpadā samajhanu bhayo ma pani rājā thiyā | mero pani gharamā ḍharai saṃpadā thiyo | merā bābubaḍājyūle pālyāko saharadeṣī chuṭyo merā rāṣyāko dhana daulatha sabai nāśa bhayo ho || 11 || (fol. 3r1–3, 8–9)


End

evaṃ stutā surai divyai kusumai nandanodbhavaiḥ

arcitā jagatāṃ dhātṛ tathā gaṃdhānulepanaiḥ 27

bhaktyā samastai tridasair divyaiḥ dhupais tu dhupitā |

pra(!)pha prasādasumuṣī samastāṃ praṇatāṃ surāṃ 28

devya(!) uvāca

vriyatāṃ tridaśā sarve dadasyaṃtobhīvāṃchitaṃ |

dadāmy ahaṃ atiprītyā stavair ebhīḥ supūjitā 29 (fol. 30v2–5)


Colophon

Microfilm Details

Reel No. A 482/17

Date of Filming 19-02-1973

Exposures 33

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 19-04-2012

Bibliography