A 482-2 Devῑmāhātmya and Indrākṣīstava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 482/2
Title: Devīmāhātmya
Dimensions: 27 x 25.6 cm x 56 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 813
Acc No.: NAK 1/1506
Remarks:


Reel No. A 482/02

Inventory No. 18099

Title Devῑmāhātmya and Indrākṣīstava

Remarks ascribed to the Mārkaṇḍeyapurāṇa

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 27.0 x 7.0 cm

Binding Hole(s)

Folios 56

Lines per Folio 5

Foliation figures in the middle of the right-hand margin

Scribe

Date of Copying NS 813

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1506

Manuscript Features

The MS contains the text Indrākṣīstava in fols. 55v last line and 56.

Excerpts

Beginning

śrīgaṇeśāya nama(!) ||

gaṇapateś ca herambaṃ vighni(!)rājaṃ vināyakaṃ |

devīputraṃ mahātejo mahābalaparākramaṃ ||

mahodaramahākāyam ekadaṃṣṭraṃ gajānanaṃ |

śvetavarṇṇaṃ mahāteja trinetraṃ gaṇanāyakaṃ |

akṣamālāsvadaṃtaṃ ca dakṣiṇena vidhāriṇaṃ |

paraśumodakapātraṃ ca vāmahaste vidhāriṇaṃ ||

nānāpuṇyarataṃ devaṃ nānāgaṃdhānule[pa]naṃ |

nāgayajñāyavitāṅgaṃ nānāvighnavināśanaṃ ||

devāsuramanuṣyaiś ca siddhigandharvavanditaṃ |

trailokyavighnaharttāra⟨ṃ⟩m ākhvārūḍhaṃ namāmy ahaṃ ||

iti gaṇapatistotra[ṃ] samāptaṃ || ||

❖ oṃ nama⟨ḥ⟩ś caṇḍikayai ||

sarvvamaṅgalamāṅgalyaḥ sarvvabhūtavaśaṃkari |

kavacād kīrttanād devyāḥ sarvvapāpaiḥ pramucyate || (flo. 1r1–v1)


End

mārkkaṇḍeya uvāca ||

iti dattvā tayo(!) devī yathābhilaṣitaṃ varaṃ |

bahūvāntarhitā sadyo bhaktyā tābhyām abhiṣṭutā ||

evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ |

sūryyāj janma samāsādya sāvarṇṇir bhavitā manuḥ || || (fol. 55v2–4)


Colophon

iti śrīmārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīma(!)hātmyasaṃpūrṇṇaṃ || || (fol. 55v4–5)


«Colophon of the Indrākṣīstava»

iti idnrākṣīstavaḥ samāptaṃ || ||

yan mātrā bindubindūdvitayapathapadadvaṃdvavarṇṇādihīnaṃ

bhaktyā bhāktyān pūrvvaṃ prabhavakṛtavasāvyaktam avyaktam ambā

mohād ajñānato vā paṭhitam apaṭhitaṃ sāmprataṃ te navaismin

tatsarvvasāṅgamāstībhagavati varade tvatprasādāt prasīda || ||

svasti || samvat 813 phālguṇakṛṣṇacaturddaśi utrabhadranakṣatre aindrayoge śaniścaravāsare thva kuhnu || kāśyapagotra ipalācchaṭolayā vāsudevabhārona śrī 3 indrāyaṇīprīti na śrī 3 paśupatiska dūtā hurā || śubham astu || (fol. 56v3–6)

Microfilm Details

Reel No. A 482/02

Date of Filming 19-02-1973

Exposures 64

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 15-03-2012

Bibliography