A 482-3a Durgāsaptaśatīcaṇḍīvyākhyā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 482/3
Title: Durgāsaptaśatīcaṇḍīvyākhyā
Dimensions: 23 x 9 cm x 49 folios
Material: paper
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6144
Remarks:



Reel No. A 482/3a

Inventory No. New

Title Durgāsaptaśatīcaṇḍīvyākhyā

Remarks

Author Nāgeśa Bhaṭṭa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 12.5 cm

Binding Hole(s)

Folios 79

Lines per Folio 11–14

Foliation figures on the verso, in the upper left-hand margin under the abbreviation caṃ. and in the lower right-hand margin under the word devī

Scribe Śivanṛsiṃha

Date of Copying VS 1862, Śāke 1727

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6144

Manuscript Features

On the first cover leaf there is written saptaśatīvidhānaṃ śeṣānandasyedaṃ

Excerpts

Beginning

śrīgaṇeśāya namaḥ |

ācamya prāṇāyāmaṃ kuryāt | oṃ asya śrīnavārṇamaṃtrasya brahmaviṣṇumaheśvarā ṛṣayaḥ gāyatrītriṣṭubanuṣṭupchaṃdāṃsi mahākālīmahālakṣmīmahāsarasvatī devatānaṃdāśākaṃbharībhīmāśaktayoraktadaṃtikādurgābhrāmaryo bījāni agnivāyusūryas tattvaṃ abhīṣṭasiddhyarthe jape viniyogaḥ |

iti saṃkalpya | brahmaviṣṇurudrebhyo namaḥ śirasi | (fol. 1v1–3)

mama | iha gadata iti viśeṣaṇadvārā viśeṣyapratipattir iti nyāyena man na iti prāpyate | yad vā | vistarād iti lyaplope paṃcamī | mametyavyayaṃ | mamatādau dṛṣṭaṃ | tathā ca vistaraṃ kṛtvā gadato man na ity arthaḥ | yad vā mama gadato vistarāt prapaṃcāt tāṃ niśāmaya | iha saviśeṣaṇe vidhiniṣedhau viśeṣaṇam upasaṃkrāmata iti nyāyena madīyoktiprapaṃcād ity artho labhyate yad vā | mameti | (exp. 13b1–3)


End

atha madhyamacarite tu aṣṭeṣv eka susaṃkhyakāḥ | trayo ʼdhyāyāś catuḥsapta 14 caturveda 44 dhavedakā 40 | athattamacaritre tu ṣaṭ ṣaḍ agni 366 ślokabhāgiteti | agnīṣomādhyāyavatī gītāsaptaśatī smṛtā | tathā | kavacārgalakīlakānām api ślokasaṃkhyoktā | śrīvajrakavacasyāsya tripaṃcāśachlokaśālitā | argalākīlake proktā aṣṭāviṃśativiṃśatiḥ | 53 | 28 | 20 atho rahasyatrayasya trayo ʼdhyāyā 114 dhruvo iti | tat tu kātyāyanītaṃtravirodhān nirmūlam iti dhyeyaṃ | atra niṣkadaridrāṇāṃ catuḥ suvarṇarajataṃ rūpyaniṣkarūpaṃ dakṣiṇā | samarthānāṃ catuḥsuvarṇamitaṃ hema | suvarṇam aśīti guṃjāmitaṃ || || (fol. 79v3–7 exp. 94)


Colophon

iti śrīmadupādhyāyopanāmakaśivabhaṭṭasutasatīgarbhajanāgojībhaṭṭakṛte mārkaṇḍeyapurāṇāṃtargatasya saptaśatyākhyacaṃḍīstotravyākhyāne caṃḍīstotraprayogavidhiḥ || || śrīr astu | śrīdevyārpaṇam astu |

śrī śāke 1727 saṃvat 1862 mārga vadi 5 some śivanṛsiṃhena likhitaṃ || ||

kṛtavīryyasuto dīpapriyo bhānur nnatipriyaḥ |

viṣṇustutipriye gaurītanayas tarpaṇapriyaḥ | 1 |

durgāpūjāpriyātīrthaṃ abhiṣekaḥ priyaḥ śivaḥ ||

yat tat teṣāṃ mude kuryyāt tattadbhaktas tadādṛtaḥ | 2 |

stotrapāṭhādibhis tāvat siddhiḥ syād iti yasya dhīḥ |

stotrāṇi paṭhanīyāni paṭhanīyāni tena vai || ||

divā vā naktaṃ vā taruṇatimire vā tamasi vā

suhṛtsaṃtoṣe vā riṣu paribhave vā bhagavatī |

gṛhe vāraṇye vā janani vijane vā suhṛdi vā

sukhe vā duḥkhe vā tava caraṇasevā mama gatiḥ ||

śubham astu || (fol. 79v7–11 exp. 94)

Microfilm Details

Reel No. A 482/03a

Date of Filming 19-02-1973

Exposures 96

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 30-03-2012

Bibliography