A 482-7 Durgāsaptaśatī and Indrākṣīstava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 482/7
Title: Devīmāhātmya
Dimensions: 23.5 x 7.2 cm x 50 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1687
Remarks:


Reel No. A 482/07

Inventory No. 18071

Title Durgāsaptaśatī and Indrākṣīstava

Remarks the text is ascribed to the Mārkaṇḍeyapurāṇa

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 23.5 x 7.2 cm

Binding Hole(s)

Folios 50

Lines per Folio 7

Foliation figures in the middle of the right-hand margin of the verso

Scribe Viśvarāma

Date of Copying NS 718

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1687

Manuscript Features

The MS contains the text Indrākṣīstava at the last in fols. 54v–55r.


Excerpts

Beginning

❖ oṃ namaś caṇḍikāyai || mārkkṇḍeya uvāca ||

sāvarṇṇis sūryyatanayo yo manuḥ kathyateṣṭamaḥ |

niśāmayaṃ tadutpattir vistarād gadato mama || 1 ||

mahāmāyānubhāvena yathā manvantarādhipaḥ

sa babhūva mahābhāgas sāvarṇṇis tanayo navaḥ || 2 ||

svārociṣe ʼntare pūrvvaṃ caitravaṃśasamudbhavaḥ |

suratho nāma rājābhūt samaste kṣitimaṇḍale || 3 ||

tasya pālayataḥ samyak prajā putrān ivaurasān |

babhūva śatravo bhūpā kolāvidhvaṃsinas tathā || 4 || (fol. 5r1–5)


«Beginning of the Indrākṣīstava»

oṃ namaś caṇḍikāyai ||

indra uvāca ||

indrākṣī nāma sā devī daivataiḥ samudāhṛtā |

gaurī śākaṃbharī devī durggānāmnīti viśrutā | (fol. 54v1–2)


End

iti datvā tayor devī yathābhilaṣitaṃ varaṃ |

babhūvānta[r]hitā sadyo bhaktyā tābhyām abhiṣṭutā || 17 ||

evaṃ devyā valaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ |

sūryāj janma samāsādya sāvarṇṇir bhavitā manuḥ || 18 || || (fol. 54r3–5)


Colophon

iti mārkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātmye trayodaśodhyāyaḥ sampūrṇṇam iti || ❁ || ❖ || || || ❁ || ❖ || ||(fol. 54r6–7)


«Colophon of the Indrākṣīstava»

iti indrākṣīstavaḥ samāptaḥ || ❁ || ❖ ||

bhavānyai nama[ḥ]|| ❖ || gurave nama[ḥ]|| ○ ||

samvat 718 phālguṇ va di 2 likhiti ca laṃṅāche viśvarāma || || ❁ || śubham astu || || (fol. 55r1–2)

Microfilm Details

Reel No. A 482/07

Date of Filming 19-02-1973

Exposures 57

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 03-04-2012

Bibliography