A 482-8 Durgāsaptaśatī with Dīpikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 482/8
Title: Devīmāhātmya
Dimensions: 25.5 x 10.5 cm x 98 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/109
Remarks:


Reel No. A 482/08

Inventory No. 18370

Title Durgāsaptaśatī with Dīpikā

Remarks

Author Vidyādhara

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 10.5 cm

Binding Hole(s)

Folios 98

Lines per Folio 8–9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation du. ṭī. pra. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/109

Manuscript Features

Excerpts

«Beginning of the root text»

śrīgaṇeśāya namaḥ ||

śrīmahākālyai namaḥ ||

śrī sūta uvāca ||

tapasyaṃtaṃ mahātmānaṃ mārkaṃḍeyaṃ mahāmuniṃ ||

vyāsaśiṣyo mahātejā jaiminiḥ paryapṛchata (!) || 1 ||

jaiminir uvāca ||

maharṣe kathayotpattiṃ caṃḍikāyāḥ suvistaraṃ

yayā sarvam idaṃ vyāptaṃ trailokyaṃ sacarācaram 2 (fol. 1v3–5)


«Beginning of the commentary»

śrīgaṇeśāya namaḥ ||

heraṃbaṃ bhāskaraṃ natvā nārāyaṇatanūbhuva

vidyādhareṇa kriyate caṃḍīvyākhyānadīpikā

mārkaṃḍeyamuneḥ kāvyaṃ vyākhyātuṃ kaḥ kṣamo naraḥ

syāt tathāpi svabudhyānusāreṇa kriyate mayā

tapasyaṃtam iti jaiminigotraḥ kauṣṭrikanāmā ṛṣiḥ tapaḥ kurvāṇaṃ mārkaṃḍeyamahāmuniṃ ṛṣim aṣṭamamanvaṃtarapravṛttiṃ pṛchatisya (!) tena pṛṣṭo mārkaṃḍeyaḥ taṃ kauṣṭrikaṃ pratyāha || 1 || (fol. 1v1–2,6–7)


«End of the root text»

śrī devy uvāca

svalpair ahobhir nṛpate svarājyaṃ prāśyate bhavān

hatvā ripūn askhalitaṃ tava tatra bhaviṣyati 14

mṛtaś ca bhūyaḥ saṃprāpya janma devād vivasvataḥ

sāvarṇiko manur nāma bhavān bhuvi bhaviṣyati 15 (fol. 97r3–6)


«End of the commentary»

itīti he kauṣṭrika ity evaṃ tābhyāṃ surathavaiśyābhyāṃ bhaktyā abhiṣṭutā pūjitā devī tayoḥ surathavaiśyayoḥ abhilaṣitaṃ manīṣitaṃ varaṃ datvā sadyas tatkṣaṇam eva aṃtarhitā adṛśyā babhūvu[ḥ] || āsīt || 17 ||

evam iti kṣatriyarṣabhaḥ kṣatriyaśreṣṭhaḥ surathaḥ evam uktaprakāreṇa devyāḥ varaṃ labdhvā sakāśāc ca varaṃ prāpya sūryyād vivasvataḥ janma jananaṃ samāsādya prāpya sāvarṇir manur bhavitā bhaviṣyati 18 (fols. 97v2, 6–7, 98r1–2)


«Colophon of the root text»

iti śrīmārkkaṇḍeyapurāṇe sāvarṇṇike manvaṃtare devīmāhātmye surathavaiśyayor varapradānaṃ nāma trayodaśodhyāyaḥ || 13 ||(fol. 98r5–6)


«Colophon of the commentary»

iti śrīmārkkaṃḍeyapurāṇāṃtargate caṃḍīcaritasya vidyādharīyadīpikāyāṃ sura[tha]vaiśyayor varapradānaṃ nāma trayodaśo dhyāyaḥ || 13 || samāptaḥ || || ||

nārāyaṇacaturvedi..svāṃtakokana..dbhavaḥ

vidyādhara[ḥ] karoti sma caṃḍīvyākhyānadīpikā 1

matkṛtā[ṃ] dīpikāṃ vīkṣya toṣam eṣyāṃ .. lāghavaḥ

asādhavo pi saṃtoṣam asaddoṣanirūpayet || 2 || (fol. 98r2–3, 7–8)

Microfilm Details

Reel No. A 482/08

Date of Filming 19-02-1973

Exposures 111

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 05-04-2012

Bibliography