A 483-12 Durgāsaptaśatī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 483/12
Title: Devīmāhātmya
Dimensions: 23.1 x 9.1 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1532
Remarks:


Reel No. A 483/12

Inventory No. 18101

Title Durgāsaptaśatī

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.1 x 9.0 cm

Binding Hole(s)

Folios 31

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation durgā and in the lower right-hand margin under the word rāma

Scribe Kubera Sharman

Date of Copying ŚS 1711

Place of Copying Rāmanagara

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1532

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

jayaṃtī maṃgalā kālī bhadrakālī kapālinī ||

dū(!)rgā kṣamā śivā dhātrī svāhā svadhā namo stu te || 1 ||

oṃ namaś caṃḍikāyai ||

mārkaṇḍeya uvāca || 1 ||

sāvarṇi sūryyatanayo yo manuḥ kathyateṣṭamaḥ ||

niśāmaya tadutpattiṃ vistarād gadato mama || 2 ||

mahāmāyānubhāvena yathā manvaṃtarādhipaḥ || (fol.1v1–3)


End

iti datvā tayor devī yathābhilaṣitaṃ vara[ṃ]|| 26 ||

babhūvāṃtarhitā sadyo bhaktyā tābhyām abhiṣṭutā || 27 ||

evaṃ devyā varaṃ labdhvā suratha kṣatriyarṣabha ||

sūryyāj janma samāsādya sāvarṇi[r] bhavitā manu || 2 || 29 || 22 || (fols. 30v9–31r1)


Colophon

iti mārkkaṃḍeyapurāṇe sāvarṇike manvaṃtare devīmāhātmye surathavaiśyayor varapradānaṃ nāma || 13 || sāke 1711 || māse āsvina vadī || 7 || roja || 6 || śrīsomanātha || śrīnārāyaṇī || vice || makavānīrājye śrīrāmanagaravāstavyaṃ liṣī(!)taṃ kū(!)beraśarmaṇā || pustakaṃ s(!)ūbhaṃ bhūyāt (fol. 162v1–2)


Microfilm Details

Reel No. A 483/12

Date of Filming 22-02-1973

Exposures 35

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 15-05-2012

Bibliography