A 483-14 Durgāsaptaśatī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 483/14
Title: Devīmāhātmya
Dimensions: 16.5 x 8 cm x 59 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1544
Remarks:


Reel No. A 483/14

Inventory No. 18012

Title Durgāsaptaśatī

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged on the upper left-hand margin

Size 16.5 x 8.0 cm

Binding Hole(s)

Folios 59

Lines per Folio 5–7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation sa. and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1544

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

bhavānyai namaḥ || ||

oṃ asya śrīprathamacaritrasya brahmā ṛṣir gāyatrīchaṃdaḥ mahākālīdevatānaṃdajāśaktiḥ raktadaṃtikābījaṃ agnis tat[t]vaṃ mahākālīprītyarthe jape viniyogaḥ || ||

dhyānaṃ ||

khadgaṃ cakragadeṣu cāpaparighān śūlaṃ bhuś[u]ṃḍīśiraḥ

śaṃkhaṃ saṃdadhatīṃ karais trinayanāṃ sarvāṃgabhūṣāvṛtāṃ ||

yāṃ haṃtuṃ madhukaiṭabhau jalajabhūs tuṣṭāvasupte harau

nīlāsmadyutimāsyapāda[da]śakāṃ seve mahākālikāṃ || 1 || (fols. 1v1–2r3)


End

taṃ prayacchāmi saṃsiddhyai tava jñānaṃ bhaviṣyati ||

mārkkaṃḍeya uvāca ||

iti dat[t]vā tayor devī yathābhilaṣitaṃ varaṃ || 16 ||

babhūvāṃtarhitā sadyo bhaktyā ta(!)bhyāmabhiṣṭadā ||

evaṃ devyā varaṃ labdhvā suratha kṣatriyarṣabha || 17

sūryāj janma samāsādya sāvarṇir bhavitā manuḥ || 18 || || (fol. 70r2–6)


Colophon

iti mārkkaṇḍeyapurāṇe sāvarṇike manvaṃtare devīmāhātmye surathavaiśyayor varapradāno(!) nama trayodaśo dhyāya(!) || 13 || || bhavānyai namaḥ || || śubhaṃ || (fol. 70r6–8)

Microfilm Details

Reel No. A 483/14

Date of Filming 22-02-1973

Exposures 70

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 15-05-2012

Bibliography