A 483-2 Durgāsaptaśatī and others

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 483/2
Title: [Mūrtirahasya]
Dimensions: 17.5 x 10.3 cm x 223 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/872
Remarks:


Reel No. A 483/2

Inventory No. 44973

Title Durgāsaptaśatī and others

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.5 x 10.3 cm

Binding Hole(s)

Folios 223

Lines per Folio 5

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ka and in the lower right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/872

Manuscript Features

The MS contains the following texts: 1. Durgāsaptaśatī (fol. 1–190r) 2. Devīsūkta (fol. 191r–199v) 3. Saptaśatīrahasya (Prādhānikarahasya and Vaikṛtikarahasya) (fol. 199v–216v) 4. Mūrtirahasya (fol. 216v–222v)


Excerpts

Beginning

oṃ atha devyāḥ kavacaṃ prārabhyate

oṃ śrīgaṇeśāya namaḥ

adyetyādi

śrīmahākālīmahālakṣmīmahāsarasvatīdevatāprītyarthe caṇḍīsaptaśatīpāṭhākhyaṃ karma kariṣye tadaṅgatvenādau kavacārgalākīlakapāṭhanamādyantayoraṣṭottaraśatasaṃkhyanavārṇajapapūrvakaṃ krameṇa rātrisūktadevīsūktapaṭhanam ante rahasyatrayapa[[ṭha]]naṃ ca kariṣye ||

iti saṃkalpya prathamaṃ

namo devyai mahādevyai śivāyai satataṃ namaḥ

namaḥ prakṛtyai bhadrāyai niyatāḥ praṇataḥ sma tām ||

iti maṃtreṇa pañcopacāraiḥ pustakapūjāṃ kuryāt śrīr astu śrīgaṇeśāya nama⟨ḥ⟩ś caṇḍikāyai mārkaṃḍeya uvāca

oṃ yadguhyaṃ paramaṃ loke sarvarakṣākaraṃ nṛṇām

yan na kasyacid ākhyātaṃ tan me brūhi pitāmaha | (fol. 1v1–3r2)


End

evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ 28

sūryāj janma samāsādya sāvarṇir bhavitā manuḥ 29 (fol. 189v1–4)


Colophon

iti mārkkaṇḍeyapurāṇe sāvarṇike manvaṃtare devīmāhātmye surathavaiśyayor varapradānaṃ nāma trayodaśodhyāyaḥ 13 || uvāca 9 ardha || śloka 12 evaṃ || evam āditaḥ 700 || || | (fol. 189v1–190r4)


«End of the Mūrtirahasya»

iti mūrtirahasyaṃ samāptam ||

śrījagadambārpaṇam astu ||

viṣṇupadavāṇāṅkānantāmitasya vaikramīyābdasya śrāvaṇakṛṣṇadvādaśyāṃ budhavāsare kāśmīrākhyaviṣayāntaragataśrīnagarākhyapuryāṃ lekhakadvārālikhitaṃ pauḍyāla ity upanāmaka cirañjīvi śarmaṇaḥ pustakam idam likhitaṃ .. .. .. tatā rāmeṇa śubham (fol. 189v1–190r4)

Microfilm Details

Reel No. A 483/2

Date of Filming 19-02-1973

Exposures 241

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 27-04-2012

Bibliography