A 486-16 Saundaryalaharī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 486/16
Title: Saundaryalaharī
Dimensions: 25 x 10.5 cm x 47 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2246
Remarks:


Reel No. A 486/16

Inventory No. 64273

Title Saundaryalaharῑ and Saundaryalaharīmanoramākhyāṭīkā

Remarks

Author Śaṅkarācārya, Rāmacandra Miśra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.5 cm

Binding Hole(s)

Folios 47

Lines per Page 6–11

Foliation figures on the verso; in the upper left-hand margin under the abbreviation sau. ṭī. and in the lower right-hand margin under the word śiva

Scribe

Date of Copying ŚS 1685

Place of Copying Kāski

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/2246

Manuscript Features

On exp. 50 is written:

svasti śrīmadgopīlālasyedam pustakam

There are two exposures of fols. 1v–2r.

Excerpts

«Beginning of root text»


oṁ ||

śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ

na ced evaṃ devo na khalu kuśalaḥ spaṃditum api ||

atas tvām ārādhyāṃ hariharaviraṃcyādibhir api

praṇaṃtuṃ stotuṃ vā katham akṛtapuṇyaḥ prabhavati || 1 || (fol. 1v6 and 2r5)


«Beginning of the commentary»

śrīgaṇeśāya namaḥ || ||


namāmi paramaṃ devṃ śivaṃ śāṃtam anāmayaṃ |

śivāṃ ca yatprasādena śive sṛṣṭyādikartṛtā || 1 ||

śrīviśvanāthatanayaḥ sarvavidyāviśāradaḥ ||

rāmabhadro vivṛṇute saūdaryalaharīṃ stutiṃ || 2 ||

śrīśaṃkarakṛtā[ṃ] puṇyāṃ saundaryalaharīstutiṃ ||

vyākhyātum ārabhe bhaktyā kṣaṃtum arhanti sūrayaḥ || 3 || (fol. 1v1–3)



«End of root text»

pradīpajvālābhir divasakaranīrājana ⟪‥ ‥⟫ vidhiḥ

sudhāsūteś caṃdropalajalalavair arghaghaṭanā ||

svakīyair aṃbhobhiḥ salilala⟪dhasau⟫[[nidhi]]sauhityakaraṇaṃ

tvadīyābhir vāgbhis tava janani vācāṃ stutir iyaṃ || 10 || || (fol. 47r4–5)


«End of the commentary»

nīrājanakṛtyaṃ hi aṃdhakāranivṛttirūpaṃ vā amaṃgalanivṛttirūpaṃ vā etad dvayam api diva[sa]kare paramamaṃgalarūpe na saṃbhavati tathāpi svārthaṃ sarvair eva nīrājanaṃ vidhīyate tathā stutikṛtasyāpi /// ‥ ‥ syābhāve ʼpy anaṃtaśkati⟨ḥ⟩saṃpannāyās tava stutir ity abhiprāyaḥ spaṣṭaṃ dṛṣṭāṃtadvayaṃ sauhityaṃ tṛptiḥ | agnisūryayor aikyam agnijyotir iti śrutāv eva prasiddhaṃ || 102 || || (fol. 47r7–10)


«Colophon of root text»

iti śrīśaṃkarācāryaviracitaṃ sauṃdaryalaharīstotraṃ samāptam || || ❁ || (fol. 47r5–6)


«Colophon of the commentary»

iti śrīrāmacaṃdramiśraviracitā sauṃdaryalaharīṭīkā manoramākhyā samāptā || ||

pañcāṣṭarasabhūśāke gurau ca yamapaṃcake ||

ṭīkāsahitasauṃdaryalaharīṃ brāhmaṇena ca || 1 ||

kāskipradeśasaṃsthena rāmacaṃdasutena ca ||

/// ‥ ‥ ‥ ‥ || 2 || || ❁ || ❁ || (fol. 47r10–11)

Microfilm Details

Reel No. A 486/16

Date of Filming 25-02-1973

Exposures 51

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 09-11-2010

Bibliography