A 486-3 Saundaryalaharīstotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 486/3
Title: Saundaryalaharīstotra
Dimensions: 23 x 10 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/633
Remarks: A 1359/4

Reel No. A 486/3

Inventory No. 64221

Title Saundaryalaharῑ

Remarks In the "Details" of PTL is mentioned A 1359/4.

Author Śaṅkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 10.0 cm

Binding Hole(s)

Folios 16

Lines per Page 7–8

Foliation figures in the lower right-hand margin of the verso under the word śiva

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/633

Manuscript Features

  • On exp. 2 is written:

praṇāṇi śvarṇavarṇāni ṣīḍanty ākarṇalocane

cūrṇam āniyatāṃ tūrṇaṃ pūrṇacandranibhānane ||

vinā khadirasālena hariṇahariṇīdṛśāṃ

nādhare jāyate rāgo nānurā[[ga]]ḥ payodhare || 1 ||


mantrārtha 1 maṃtracaitanya 2 mahāyonimudrā 3 kullukā 4 setu 5 mahāsetu 6 nirvāṇa 7 śrī3nīlāmbarasyedaṃ pustakam || śubham astu ||


jananam jīvanaṃ paścāt tāḍanaṃ bodhanaṃ tathā ||

athābhiṣeko vimalaīkaraṇāpyaya[[ne]] tathā ||

tarpaṇaṃ dīpanaṃ gu⟪‥⟫ptir daśaitā mantrasaṃskṛyā(!)

  • There are two exposures of fols. 8v–9r.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

oṁ


śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ

na ced evaṃ devo na khalu kuśalaḥ spaṃditum api

atas tvām ārādhyāṃ harihara⟪ṃ⟫viraṃcyādibhir api

praṇaṃtuṃ stotuṃ vā katham akṛtapuṇyaḥ prabhavati 1 (fol. 1v1–3)


End

pradīpajvālābhir divasakaranīrājanavidhiḥ

sudhāsūteś caṃdropalajalalavair arghyaghaṭanā

svakīyair aṃbhobhiḥ salilanidhisauhityakaraṇaṃ

tvadīyābhir vāgbhis tava janani vācāṃ stutir iyam 102 (fol. 15v7–16r1)


Colophon

iti śrīmadgoviṃdabhagavatpādapūjyaśrīśaṃkarācāryaviracitaṃ sauṃdaryalaharīstotraṃ saṃpūrṇam śubhaṃ (fol. 16r1–2)

Microfilm Details

Reel No. A 486/3

Date of Filming 25-02-1973

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/NK/RK

Date 18-04-2012

Bibliography