A 487-4 Mahāmāyāstotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 487/4
Title: Stotrasaṅgraha
Dimensions: 19.2 x 9 cm x 5 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/1992
Remarks:


Reel No. A 487/4

Inventory No. 69693

Title Mahāmāyāstotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Thyasaphu

State incomplete

Size 19.2 x 9.0 cm

Binding Hole(s)

Folios 5

Lines per Folio 9

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/1992

Manuscript Features

The MS contains many scribal errors.



Excerpts

Beginning

koṭatu cāṣṭadhā

tathā kāli tvayā devī devadūtī namos tu te |

bhadrakāli mahādevi caṇḍamundā bhayānakā

mahāsūkṣme mahāsānte namaste śaktirūpiṇī

bhūrbhuva sveti svāhānte dayānāthe kurukṣa me

jñānārthinā mahāmāye etam icchāmi vedituṃ

yas tu taṃ paṭhate stotraṃ trisaṃdhyāś caiva mānavā

prāpnoti ciṃtato kāmān strīnāṃ bhavatu vallabhaṃ ||

iti śivaśaktisamarase mahāmāyāstotraṃ samāptaḥ || (exp. 2b1–5)


End

bālāhī gholaraktāṅgī raktakeśī mahodarī

daṃṣṭrā kalālagambhīrā vārārkkasaṃnibhekṣaṇā ||

kapāli mālī kāpālī vicitrapuṣpaśobhitā

mahāmahīkhamārūḍhā jvaritāgnisamaprabhā |

mināṃ .. śakarttiṃ ca daṇḍahāḍāvibhūṣitā ||

trinetrā jvalitadehā duṣṭadaityavilāsinī

jayanti kṣatra saṃsthātā nimbapatrasamāśritā ||

nāgapīṭhasthitā nityaṃ kālarūpī namos tu te || ❖ ||

śakreśvarī sahasrākṣī kṣaṃtu mārūṇavigrahā (exp. 7b4–9)


Colophon

Microfilm Details

Reel No. A 487/4

Date of Filming 27-02-1973

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 27-06-2012

Bibliography