A 49-14 Amṛtasiddhisārottamahomakalpa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 49/14
Title: Amṛtasiddhisārottamahomakalpa
Dimensions: 32.5 x 5.5 cm x 5 folios
Material: palm-leaf
Condition: complete
Scripts: Newari; none
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.); Tantra
Date:
Acc No.: NAK 1/1559
Remarks: Bauddha?


Reel No. A 49-14 Inventory No. 2723

Title Amṛtasiddhisārottamahomakalpa

Author Virūpākṣa

Subject Tantrikakarmakāṇḍa (Bauddha?)

Language Sanskrit

Text Features This is a manual for the worship of Chinnamastā.

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 32.5 x 5.5 cm

Binding Hole 2

Folios 5

Lines per Folio 4

Foliation figures in the left margin of the verso

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1559

Used for Edition no/yes

Manuscript Features

As almost every word bears irregularities or mistakes, they are not marked.

Excerpts

Beginning

❖ namāmitye ||

nābhau śubhrāravindaṃ taduparivimalamaṇdalaṃś caṇḍaraśmai

saṃśārāmaikatrisārā tribhuvanajananīṃ dharmmavatyo dayāyāṃ |

stasmin madhye tṛmārggas tṛtayatanudharāś cchinamastā prasastāṃ

stāṃ va〇nde jñānarūpā maraṇabhayaharāḥ yogiṇī yoga〇mudrāḥ ||

atha kalpam pravakṣyāmi yathāsaṃkṣepato vidhi |

arghapātrādika kṛtvā

maṇḍale sthāpaye devīṃ || tāmāvāhanamudrayā

tato arghādi〇kan kṛtvā vāmahastena cārccayet ||

bhakṣabhojyaiś ca vividhai madhuyānādibhis tathā ||

pūjitavyā śadā bhaktyā bhuktimuktipradāyinī | (fol. 1v1–4)

End

tato vāmaśaktipiṅgalāṃ kṛṣṇā dhyātvā bhagavatīṃ piṅgalo jvalabahala〇raktadhārātraya tatra madhye śuṣumnādhārā haste ka〇pālopari śvaśiraṃ rudhiradhārāṃ pibanti kapilādhārān dakṣiṇaśakti vāmadhārāṃ vāma⟪|⟫śakti pāyantīṃ || iti śrī bhagavatī śaṃśāratāraṇī dhyātvāṃ | aṃganyāsarahitaṃ pūjayet ||

(fol. 4v3–5)

Colophon

iti virūpākṣakṛtāmṛtasiddhisārottare pūjāhomakalpaṃ || samāptaḥ ||

kāmikaṃ kāmikāś caiva kāmayantī mahoṣadhaṃ |

kāminaḥ kāmino devi kāmasiddhiñ ca nityasa |

oṃ sarvvabudhaḍākinīye vajrasannibhe vajrayaṃtī rocaye iti || pūjāmantraḥ || oṃ 〇 hrīṃ vajrayogiṇīye hūṃ phaṭ nis svāhā || mūla || oṃ vajrayoginīye hrīṃ phaṭ svāhā || dhyāna || ehy ehi trijaṭāye mora sarvvaduṣṭa〇śatrūn hana 2 khāhi 2 paca 2 daha 2 svāhā || balimantra || oṃ ūrddhe mārasāṇḍala〇tilakāya namaḥ || oṃ adha yakṣāya vajrasadari〇sanāya namaḥ | oṃ trailokyaśurā ha (hu)ṃ mama rakṣa śikhāgre rakṣā kuru maheśvari āvāhya jagatānugrahakāriṇi gṛhānedaṃ jan mayāparikalpitaṃ || ○ || || (fol. 4v5–5r5)

Microfilm Details

Reel No. A 49/14

Date of Filming 20-10-70

Exposures 6

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 09-04-2005

Bibliography