A 49-15 Durgāpūjāpaddhati

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 49/15
Title: Durgāpūjāpaddhati
Dimensions: 34 x 3 cm x 10 folios
Material: palm-leaf
Condition:
Scripts: Maithili; none
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.); Tantra
Date:
Acc No.: NAK 1/1607
Remarks:


Reel No. A 49-15 Inventory No. 18443

Title Durgāpūjāpaddhati

Subject Tantrikakarmakāṇḍa

Language Sanskrit

Text Features

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 34 x 3 cm

Binding Hole 1 in the centre

Folios 10

Lines per Folio 4

Foliation figures in the left margin of the verso

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1607

Used for Edition no/yes

Manuscript Features

The sixth folio is missing.

Excerpts

Beginning

❖ namo gurave | brāhme muhūrtte utthāya guruṃ dhyātvā praṇamet |

prātaḥ śirasi śuddhe dvinetraṃ dvibhujaṃ guruṃ,

varābhayakaraṃ śāntaṃ namet tvā (!) mahāpūrvvakaṃ ||

ajñānatimirāndhasya jñānāñjanaśalākayā |

cakṣur unmīlitaṃ yena tasmai śrīgurave namaḥ |

tataḥ sahasradalakamalakarṇṇikāmadhyaniviṣṭagurucaraṇayugmāvigaladamṛtarasaiḥ | viplutāṅgaṃ guruṃ saśaktikaṃ dhyātvā laṃ pṛthivyātmakaṃ gandhaṃ samarpayāmi, aṅguṣṭha〇(sraja)kaniṣṭhābhyāṃ samarpayet | haṃ ākāśātmakaṃ [[puṣpaṃ samarpayāmi tarjanyaṅguṣṭhābhyāṃ yaṃ vāyvātmakaṃ]] dhūpaṃ samarpayāmi aṅguṣṭhatarjanībhyāṃ, | (fol. 1v1–2)

End

tatra aiśānyāṃ maṇḍalaṃ kṛtvāṃśe śevikāsundaribhyo namaḥ gandhapuṣpe datvā nirmmālyaṃ naivedyañ ca dadyāt | tataḥ saṃhāramudrayā pravahat vāmapuṭena svahṛdaye devīm ānīya tanmayo bhūtvā śrīpātraṃ śrīgurave samarpya naivedyam arghajalañ ca prāśya yantre dhūpaṃ puṣpañ cāghrāya śirasi dhṛtvā guruṃ praṇamet | tato yathāsukhaṃ viharet || (fol. 11v2–4)

Colophon

iti samāptaṃ || ||

kalā<ref name="ftn1">Written inside a rectangle</ref> binduṃ mukhaṃ saṃkalpya vaktran tu tada[[dha]]stāt kucadvayaṃ tadadhaḥ saparārddhan tu bhāvayit (!) tadadhomukhim || || (fol. 11v4–5)

Microfilm Details

Reel No. A 49/15

Date of Filming 20-10-70

Exposures 13

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 09-04-2005

Bibliography


<references/>