A 49-17 Śrīmatapaddhati

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 49/17
Title: Śrīmatapaddhati
Dimensions: 34.5 x 6 cm x 30 folios
Material: palm-leaf
Condition:
Scripts: Newari; none
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.); Tantra
Date:
Acc No.: NAK 1/1536
Remarks: alternative title: Siddhasantānasopānapaṅkti


Reel No. A 49-17 Inventory No. 119364

Title Śrīmatapaddhati

Remarks alternative title: Siddhasantānasopānapaṅkti

Author Yaśorāja

Subject Tantrikakarmakāṇḍā

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 34.5 x 6 cm

Binding Hole 1, in centre-left

Folios 30

Lines per Folio 5-7

Foliation figures in the left margin of the verso together with śrī

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1536

Used for Edition no/yes

Manuscript Features

The first folio is missing. The left margin of fol. 16 is broken away and fol. 31v badly rubbed.

Excerpts

Beginning

kaḥ |

arthaḥ sa eva pāṭho nyaḥ kevalo bhihito mayā |

ato vinayam āśṛtya bhaktāvahitamānasauḥ (!) ||

parāmṛtapariṣyandaḥ kulikair avadhāryatām |

iha hy ātmahitan nāma sarvvasya hi sudurlabhaṃ |

ataḥ prayatnaḥ sudhiyā yuktaḥ ṣatyaniyoṣaṇe ||

tatra sasaṅgatiḥ kā〇ryā sphuṭam ādau manaśvinā | (fol. 2r1–2)

End

niracāram (!) pravakśyāmi nirā〇cāravivarjjitaṃ |

samya(kkā)rapradaṃ jñānaṃ nirgatācāragocaram ||

yatrācārā nivarttante manorāk(!)kāyasambhavāḥ |

nirvvikalpaparo bhāvaḥ sa nirācāra ucyate ||

yatra sthito na jānāti na cācarati kiñ canaḥ (!) |

suśuptapadago yog(ī) sa nirācāra ucyate ||

yasmin sarvve samārambhāḥ sarvvabhāva(susā)dhanāḥ |

samārādhya na muhya(te) sa nirācāra ucyate |<ref name="ftn1">The remaining text on the verso of fol. 31 is not readable in microfilm. </ref> (fol. 31r4–v1)

«Sub-colophons:»

iti gopātma〇jaśrīyaśorājaviracitāyāṃ siddhasantānasopānapaṅktyabhidhānāyāṃ siddhamārggaprakā[[sā]]yāṃ śrīmat(!)paddha⟪ā⟫tyāṃ graṃ〇thāvatāraḥ prathamaḥ paṭalaḥ || ○ || (fol. 2v3–4)

iti gopātma〇jaśrīyasorājaviracitāyāṃ siddhasantānasopānapaṃktyabhidhānāyāṃ siddhamārgaprakāśikāyāṃ śrīmatta(!)paddhatyāṅ guruśiṣyavicāro nāma dvitīyaḥ paṭalaḥ || ❁ || (fol. 4r5–6)

iti gopātmajaśrījaśorājaviracitāyāṃ śrīmatapaddhatyāṃ vedhadīkṣāvi〇dhāno nāma tṛtīyaḥ paṭahuḥ (!) || ❁ || (fol. 10v5–6)

i (!) gopātmajaśrīyaśorājaviracitāyāṃ śrīmatapaddhatyāṃm (!) avastābhyudayavicāro nama (!) caturtho (!) paṭalaḥ || ❁ || (fol. 8v3–4)

iti gopātmajaśrījaśorājaviracitāyāṃ siddhamārgaprakāśikāyāṃ śrīmatapaddhatyāṃ vedhapravṛttivicāre vinayaprativedhaman nāma pañcamaḥ paṭalaḥ || ❁ ||

(fol. 10v5–6)

iti gopātmajaśrī〇jaśorājaviracitāyāṃ śrīmatapaddhatyāṃ parokṣānugraho nāma ṣaṣṭhaḥ paṭalaḥ || ❁ || (fol. 11v2)

iti gopātmajaśrīyaśorājaviracitāyāṃ śrīmatta(!)paddhatyāṃ samayavicāre samayavarṇano nāma sapatamaḥ (!) paṭalaḥ || ❁ || (fol. 15r2–3)

iti gopātmajaśrījaśorājaviracitāyāṃ siddhasaṃntāna(!)śopānapaṅktyabhidhānāyāṃ 〇 siddhamārgaprakāśikāyāṃ śrīmat(!)paddhatyāṃ ācāryānām (!) ādikārasaṃketavinirṇṇayo nāma aṣṭamaḥ paṭalaḥ || ❁ || (fol. 17v2–4)

iti śrīmat(!)paddhatyāṃ sthānaparigraho nāma navamaḥ paṭalaḥ || ❁ || (fol. 18v5)

iti gopātmajaśrījaśorājaviracitāyāṃ bhāgyāvarohane ma〇ntroddhāro nāma daśamaḥ paṭalaḥ || ❁ || (fol. 21r5–6)

iti gopātmajaśrījaśorājaviracitāyāṃ siddhasantānasopānapaṅktyabhidhānāyāṃ siddhamārgaprakāśikāyāṃ śrīmat(!)paddhatyāṃ mahābhāgyāvarohano nā〇ma yāgapaṭalaḥ ekādaśa (!) || ❁ || (fol. 24v3–4)

iti gopātmajaśrīyaśorājaviracitāyāṃ siddhasantānasopānapaṅktyabhidhānāyāṃ śrīmat(!)paddhatyāṃ bhāgyāvarohanajapavidhāne devyāś canu(!)smaraṇaṃ nāma dvādaśa[[maḥ]] paṭahuḥ (!) || ❁ || (fol. 26v1–2)

iti gopā〇tmajaśrīyaśorājaviracitāyāṃ śrīmat(!)paddhatyāṃ kulavāgeśvarīvidhāne ślokadvādaśavinirṇṇayo nāma trayodaśaḥ paṭalaḥ || ❁ || (fol. 27v5–6)

iti gopātmajaśrīyaśorājaviracitāyāṃ śrīmat(!)paddhatyāṃ yoginyākṛṣṭimelakaṃ nāma caturdaśaḥ paṭalaḥ || ❁ || (fol. 28v1–2)

iti gopātmajaśrīyaśorājaviracitāyāṃ 〇śrīmatapaddhatyām āśanadviṣṭinigraho nāma pañcadaśaḥ paṭalaḥ || ❁ || (fol. 29v4)

i〇ti gopātmajaśrīyaśorājaviracitāyāṃ śrīmatā(!)paddhatyāṃ jñānaśaṭkavicāro nāma pañcadaśaḥ paṭalaḥ || ❁ || (fol. 31r3–4)

Microfilm Details

Reel No. A 49/17

Date of Filming 20-10-70

Exposures 34

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 21-03-2005

Bibliography


<references/>