A 49-1 Devapratiṣṭhāvidhāna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 49/1
Title: Devapratiṣṭhāvidhāna
Dimensions: 31 x 6 cm x 75 folios
Material: palm-leaf
Condition: complete
Scripts: Newari; none
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.); Tantra
Date: NS 458
Acc No.: NAK 3/380
Remarks:


Reel No. A 49-1 Inventory No. 17216

Title Devapratiśṭhāvidhāna

Subject Tantrikakarmakāṇḍa

Language Sanskrit

Text Features written in functional Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 31 x 6 cm

Binding Hole 1, centre-left

Folios 65+10

Lines per Folio 6

Foliation letters in the left and figures in the right margin of the verso

Scribe Kumbhatīrthadvija

Date of Copying NS 458 caitraśukla 3 budhvāra

Place of Copying Manīgalottara Kumbhatīrtha

King Jayārimalla

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3-380

Used for Edition no/yes

Manuscript Features

This manuscript is complete in 65 folios, and there are 10 more folios in the end, some of which are blank. Fols. 56r-61r, it gives a supplementary list of materials needed for a yāga related with pratiṣṭhā, a description of a kuṇḍa for it, and a ritualistic detail. Among additional folios, one folios, written in a relatively older script, covers nyāsa related with Gaṇapati worship.

Excerpts

Beginning

oṃ namaḥ śrīguruve(!) || oṃ namaḥ śrīmahābhairavāya ||

śrīnāthścaraṇataraṇer jjayati mahāmohatimiraharaṇaśrīḥ |

kṛtā(!)vibudhavṛndahṛdayāṃbhoruhavanabodhabhujena(!) ||

cinmayānandagaṃbhīra〇siṃdhave śambhave namaḥ |

svaśaktiprasarakrīḍācalolyalolamūrttaye |

prāyeneha(!) kalau kāle durllabhāgamadarśinaḥ ||

ato mū〇lāgamoddhṛtya pratiṣṭhāpadhyati(!) kṛtā ||

atha devapratiṣṭhāvidhānam abhidhīyate ||

sā sadā kriyate muktyaubhukatyo(!) 〇devadine sati |

vinā caitreṇa māghādau pratiṣṭhā māsapañcake || (fol. 1v1–4)

End

guhyavināyakaṃ devaṃ śudaṃkābhaṃ(!) pratiṣṭhitam |

nandikeśvaraṃ ca deveśi śirodeśe prapūjayet ||

svasvasthāneśu saṃnyasya pūjayet susamāhita(!) |

viparītaṃ na karttavyaṃ sā〇dhake siddhikāṃkṣibhiḥ ||

yadi syā(!) viparītena mantrī pūjayae(!) dhunā |

lakṣmīcirāyurṣadāptiḥ saubhāgyadhanavarddhanaṃ ||

〇śatrunāśa,ñ jayaś caiva dadāti nanyathā(!) kramāt |

sarvvakālasukhaṃś(!) caiva divyalokaṃ sa gacchati || ❁ ||

iti kumā〇ripūjāvidhiḥ || ❁ || samāpto yaṃ pratiṣṭhāsārasaṃgraha(!)

śrīlakṣmīpādapaṃkopajīvinī rājapatyārā〇dhona(!) saṃgṛhītena ||

(fol. 55v1–5)

Colophon

hṛdi vakśasi kaṭhe(!) ca koti(!) lakśmī sarasvatī |

yasyā nānyarasāsakti(!) taṃ śrīlakśmīpati(!) namaḥ ||

samvat 458 caitraśuklatṛtīyāṃ tithau kṛtikanakśatre āyuśmānyoge

budhavāsare likhitam iti || śrīmatnepālabhuvanamaṇḍaleśvaraśrīśrījayārimallavijayarājye likhitaṃ ||

śrīmatmānīgalotarakumbhtīrthadvijena likhitamidaṃ svārthaprārtha〇hetunā ||

yathādṛśṭa tathā likhitam iti || subham astu sarvvajagatāṃ ||

homa sacchuye || halaṅgāvihataṅga 2 naupa 3 hallakuṅkuma 4 satapuṣpa 5 keriphala 6 etc. (fol. 55v5–56r3)

Microfilm Details

Reel No. A 49/1

Date of Filming 20.10.70

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 20.07.2004

Bibliography