A 49-2(2) Tripurasundarīpaddhati

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 49/2
Title: Tripurasundarīpaddhati
Dimensions: 30 x 5 cm x 24 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.); Tantra
Date:
Acc No.: NAK 5/397
Remarks:


Reel No. A 49-2 Inventory No. 29985

Title Tripurasundarīpaddhati

Subject Tāntrikakarmakāṇḍa

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 30 x 5 cm

Binding Hole 1 in centre-left

Folios 7

Lines per Folio 5

Foliation figures in the left margin of the verso

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-397

Used for Edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ śrīgurubhyo nama | brāhme muhūrtte samutthāya | gurucaraṇaṃ namaskṛtya prajāpataye namaḥ

oṃ pṛthivyai namaḥ oṃ pṛturājāya namaḥ [[||]]

oṃ agnaye namaḥ | oṃ śriye namaḥ naivedyan datvā || oṃ jūṃ saḥ voṣaṭ te (!) annaparasana (!) | oṃ antaś carati bhūteṣuḥ (!) guhā viśvatomukhaṃ

tvaṃ brahma tvaṃ viṣṇu (!) tvaṃ tva (!) rudra (!) tvaṃ 〇 svāhā | tvaṃ vaṣaṭkāra, tvam anādi āpojyoti raso mṛto (!) svāhā | oṃ prāṇāya svāhā śupānīya (!) svāhā oṃ samānāya svāhā oṃ udānāya svā〇hā | vyānāya svāhā || pañcagrāsaḥ || oṃ amṛtopastaraṇam asi | jalaṃ pītvā | oṃ amṛtopadhānam asi | (fol. 1v1–4)

End

kāmeśvaryādidevīnāṃ samayavidyayā sakṛtpuṣpāñjaliṃ vidhāya | puṣpā(ñja)li〇trayaṃ nivedya | tatatā (!) cinmayī teyo(!)rūpaṃ maṇḍalaṃ sthityaṃ (!) kusumeṇa saṃhāramudrayā āghrāya, nāsāpuṭena brahmaradhraṃ vinīya paramaśivasāmarasya (!) prāpya sauṣumnayā pathena mūlādhāram ānīya, jīvanmukto yathāvidhigrīhīta(!)prasādacaruka (!) śrīnāthapādayo (!) laṃlīnamānasa (!) suṣaṃ vihare,t | (fol. 7r2–5)

Colophon

iti śrīman(!)bahavatyā śrītripurasundaryāyā (!) paddhati (!) samāptā || oṃ namo gaṇapataye || hasakalaro (!) | kielahrīṃ | sakalahrīṃ || ❖ oṃ hrīṃ śrīṃ klīṃ gluṃ gāṃ gaṃ +++taye varavarada sarvvajanaṃ me vasam ānaya svāhāḥ (!) | etc.

(fol. 7r5–v1)

Microfilm Details

Reel No. A 49/2

Date of Filming 20-10-70

Exposures 7

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 21-03-2005

Bibliography