A 49-2(4) Bālātripurāpaddhati

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 49/2
Title: Bālātripurāpaddhati
Dimensions: 30 x 5 cm x 24 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.); Tantra
Date:
Acc No.: NAK 5/397
Remarks:


Reel No. A 49-2 Inventory No. 29987

Title Bālātripurāpaddhati

Subject Tāntrikakarmakāṇḍa

Language Sanskrit

Text Features

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 30 x 5 cm

Binding Hole 1 in centre-left

Folios 2

Lines per Folio 6

Foliation figures in the left margin of the recto

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-397

Used for Edition no/yes

Manuscript Features

Fol. 7v bears a text in Newari script concerning preperation of an arghyapātra.

Excerpts

Beginning

ṇaṃ sudurllabhaṃ |

vādyapūjā tato kuryāt paddatyārthakramato (!) sudhīḥ ||

tatra dharmmādipīṭhaṃ parikalpya sadyanavayauvanau pūrvvādikoṇakrameṇa | oṃ jayāyai namaḥ | oṃ vijayāyai namaḥ oṃ ajitāyai namaḥ oṃ parāji〇tāyai (!) namaḥ oṃ nityāyai namaḥ oṃ vilāsinyai namaḥ oṃ do(dhyai) namaḥ | oṃ aghorāyai namaḥ oṃ maṅgalāyai namaḥ iti sarvvatra ma〇dhye pūjayet | (fol. 6r1–3)

End

oṃ anantāya namaḥ oṃ brahmaṇe namaḥ || tataḥ saparivāraṃ bhagavatī⟪ṃ a⟫[[m a]]śēṣopacāraiḥ samabhyarcya japaṃ nivedya homaṃ vidhāya baṭukādibhyo baliṃ nivedya dhūpādikaṃ datvā devīṃ stutvā 〇 natvā sukhaṃ viharet || ❖ || (fol. 7r1–2)

Colophon

iti śrībālatripurāpaddhatiḥ ||

vyomāvismacaturddaśasvaravisaṅgānusphuratkānti〇kaṃ

kiñjalkākalitasvaraṃ pratidalaprārabdhavarggāṣṭakaṃ |

(kṣmā)viśve nabhaśaktam āntarayujā śriyā (!) sāsva (!) saṃve〇ṣṭi (!)

varṇṇābjaṃ śirasi smṛtaṃ viśagadapradhvaṃsimṛtyuṃjayam || etc. (fol. 7r2–6)

Microfilm Details

Reel No. A 49/2

Date of Filming 20-10-70

Exposures 14

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 07-04-2005

Bibliography