A 49-3 Kṛṣṇacaturdaśībhairavārcanavidhāna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 49/3
Title: Kṛṣṇacaturdaśībhairavārcanavidhāna
Dimensions: 31 x 4 cm x 15 folios
Material: palm-leaf
Condition: complete
Scripts: Newari; none
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.); Tantra
Date:
Acc No.: NAK 1/1692
Remarks:


Reel No. A 49-3 Inventory No. 35582

Title Kṛṣṇacaturdaśībhairavārcanavidhāna

Subject Tāntrikakarmakāṇḍa

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 31 x 4 cm

Binding Hole 1 in centre-left

Folios 15

Lines per Folio 4

Foliation letters in the right and figures in the left margin of the verso

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1692

Used for Edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ ⟪|⟫ śivāya ||

kelāsapīṭhama〇dhyasthaṃ bhairavam pa⟪śva⟫rameśvaram |

vidyādharagaṇokīrṇṇe devagarndharvva(!)sevite |

kṛṣṇatibhairavaṃ (!) yoginībhi (!) samalakṛttaṃ (!) |

sukhāsīnaṃ svaya (!) devaṃ bhairavaṃ tṛdasādhipa ||

devy uvāca ||

bhagavadeśa<ref name="ftn1">Read: bhagavan devadeveśa</ref> sansārasthitikāraṇa |

śrutvā tu nikhilaṃ śāstraṃ manabāhau (!) maheśvara |

pṛcchāmi deveśaṃ 〇 dharmamantra (!) tvayā prabho |

caturdaśī māhādharmavidhānañ ca kathaṃ bhavet |

sarvvadharmeṣu śreṣṭhānā pṛcchate ca maheśvara || (fol. 1v1–4)

End

bhairavarūpe balī (!) gṛhṇa 2 namo namaḥ 〇 svāhā || ha ha ha ha || totramantra (!) ||

oṃ yatatva (!) mantram ekaṃ | saka .. .. .. .. .. .. .. .. rvvā .. viśvaṃ |

dūtīnā (!) padmasaṇḍe samasukhavilasālīśaraye (!) bibbhakti (!) |

nānābhogādivase (!) vividha .. .. .. .. .. .. .. .. .. .. ..

khaṇḍo tvām anuśṛtya bbhavanatalagato bhairavā (!) vara (!) punāthaḥ (!) || ○ ||

(fol. 15v1–3)

Colophon

iti kṛṣṇacaturdaśībheravārccana (!) samāptaḥ ||

śubham astuḥ sarvvajagatraḥ śukṣībhavantuḥ jāva candraśūryaś ca jāvat tiṣṭhata medini | (tā)vat mantra .. .. .. .. .. rodhyā (fol. 15v3–4)

Microfilm Details

Reel No. A 49/3

Date of Filming 20-10-70

Exposures 18

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 06-04-2005

Bibliography


<references/>