A 49-4(2) Amṛteśvarapūjāvidhi

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 49/4
Title: Amṛteśvarapūjāvidhi
Dimensions: 30 x 4 cm x 34 folios
Material: palm-leaf
Condition: complete, damaged
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.); Tantra
Date:
Acc No.: NAK 1/1361
Remarks:


Reel No. A 49-4

Inventory No. 43401

Title Amṛteśvarapūjāvidhi

Subject Tāntrikakarmakāṇḍa

Language Sanskrit

Manuscript Details

Script Nagari

Material palm-leaf

State complete but damaged at right hand margin

Size 30 x 4 cm

Binding Hole 1 in centre-left

Folios 10

Lines per Folio 5

Foliation figures in the left margin of the verso

Place of Deposit NAK

Accession No. 1-1361

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

savyāpasavyabhujayor dddhadiṃdubiṃbaṃ

kumbhaṃ ca bhūrisudham abhrakaśubhrarociḥ |

aṃke priyāṃ ca varadābhayapāṇir eṣa

mṛtyuṃjayo jayati sābjaniśākara +

+++++ vakṣye yena sidhyati maṃtrarāṭ |

ādau snānaṃ prakurvīta sarvvakilbiṣanāśa〇naṃ |

astramaṃtreṇa deveśi mṛdam uddhṛtya maṃtravit |

śaucaṃ yathocitaṃ kṛtvā snānaṃ paścāt samācare[t] |

+++++ṭīṃ caiva pūrvvamṛdbhis tribhis tribhiḥ |

tribhir aṃtarayogena saptabhiḥ śudhyate 〇 punaḥ ||

saptābhimaṃtritāṃ kṛtvā mṛdam astreṇa maṃtravit |

pratāpyārkkamukhe paścāc charīram upalepa⁅ye⁆[t |] (fol. 1v1–3)

Sub-colophons

iti dvārayāgaḥ 〇 || ○ || (fol. 2v3)

bhūtaśuddhiḥ || 1 || (fol. 3r2)

sakalīkaraṇaṃ || 2 || (fol. 3r3)

ity aṃtaryajanaṃ || || (fol. 3v2)

etc.

End

anyad apy amṛteśastotraṃ paṭhitvā namaskṛtya ||

tataḥ pū⁅jya⁆ ++++ +tvā stotraiḥ praṇamya ca |

arghaṃ parāṅmukhaṃ datvā kṣamasvety abhidhāya ca ||

nā〇rācamudrayāstreṇa phaḍantenāṇḍasaṃcayaṃ |

saṃhṛtya divyayā liṃ (!) mūrttimantreṇa yojayet ||

sthaṃḍile tv arcci+++ +++hātam ātmani

niyojya vinoktena (!) puste varṇṇe layo mataḥ || ○ || (fol. 11r2–4)

Colophon

ity amṛteśvaradevasya samāpto yaṃ nityapūjāvidhiḥ || ❁ ||

śrīyāge navakalaśā likhyante ||

kṣārakṣī+ ++ ++ r ikṣu(!) madyas tathaiva ca |

garbhodaḥ svādunāmā ca pūrvvādśāntagā nyaset ||

śivāṃbudhi (!) nyasen madhye amṛteśena saṃpuṭet |

pūjayitvā vidhānena tais tu śiṣyo bhiṣecayet || ❁ || (fol. 11r4–5)

Microfilm Details

Reel No. A 49/4

Date of Filming 20-10-70

Exposures 12

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 05-04-2005