A 49-4(3) Vāmakeśvarīpūjāvidhi

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 49/4
Title: Vāmakeśvarīpūjāvidhi
Dimensions: 30 x 4 cm x 34 folios
Material: palm-leaf
Condition: complete, damaged
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1361
Remarks:


Reel No. A 49-4

Inventory No. 43402

Title Vāmakeśvarīpūjāvidhi

Subject Tāntrikakarmakāṇḍa

Language Sanskrit

Manuscript Details

Script Nagari

Material palm-leaf

State complete but damaged at right hand margin

Size 30 x 4 cm

Binding Hole 1 in centre-left

Folios 15

Lines per Folio 5

Foliation figures in the left margin of the verso

Place of Deposit NAK

Accession No. 1-1361

Manuscript Features

Excerpts

Beginning

❖ || śrītripurasundaryyai namaḥ ||

devyā smaraṇapūrvvakaṃ brāhme muhūrte samutthāya | āvaśyakaṃ śaucaṃ ca yathocitaṃ kṛtvā | pādau hastau prakṣālyācama .. .. .. .. .. kṛtvā sabāhyābhyaṃtaraṃ mu/// kṣyālyācamya snānaṃ kuryāt | tad yathā || oṃ adyeha sthāne amuke māsi 〇 amukarāśau sthite savitari | amukapakṣe, amukatithau, amukavāre, amukanakṣatre, yathākaraṇaya/// amukadevasannidhāne, amukatīrthe yathoktaphalakāma snānam ahaṃ ku〇rvvīyaḥ (!) || iti vākyaṃ kṛtvā || tato astramaṃtreṇa mṛdbhāgatrayaṃ kṛtvā | tatra bhāgaikena pādau jaṃghāṃ kaṭīṃ etc. (fol. 1v1–3)

Sub-colophons

iti dvārayāgaḥ 〇 || ○ || (fol. 2v3)

bhūtaśuddhiḥ || 1 || (fol. 3r2)

sakalīkaraṇaṃ || 2 || (fol. 3r3)

ity aṃtaryajanaṃ ||    || (fol. 3v2)

etc.

End

aiṃ niraṃjane nilayaṃ gaccha | anena [[sva]]hṛtkamale niveśya || tannirmālyādikam apanīya bahis tyaktvā | pūjā〇sthānaṃ gomayenopalipya || aiṃ acale dhruve śubhaṃ kuru 2 svāhā | iti maṃtreṇa pṛthvīṃ saṃpūjya || punar ddevyā (!) ṣaḍaṃgamaṃtraiḥ karāṃganyāsaṃ kṛtvātmaśirasi | saṣaḍaṃgamūlamaṃtreṇa devīṃ saṃpūjya || amṛteśvareṇābhiṣekaṃ kṛtvā puṣpeṇātmānaṃ saṃpūjya | yathāsukhaṃ vicared iti śrīvāmakeśvarīpūjāpaddhatiḥ samāptā || ❁ || śubham astu ||

(fol. 10r1–3)

Microfilm Details

Reel No. A 49/4

Date of Filming 20-10-70

Exposures 12

Used Copy Berlin

Type of Film negative

Remarks Fols. 4v, 5r and 9v are rubbed.

Catalogued by DA

Date 05-04-2005