A 49-5 Damanārohaṇapūjā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 49/5
Title: Damanārohaṇapūjā
Dimensions: 31.5 x 5.5 cm x 10 folios
Material: palm-leaf
Condition: complete
Scripts: Newari; none
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.); Tantra
Date:
Acc No.: NAK 1/1114
Remarks:


Reel No. A 49-5 Inventory No. 15934

Title Damanārohaṇapūjā

Subject Tāntrikakarmakāṇḍa

Language Sanskrit

Text Features This covers topics of damanārohaṇa, caṇḍayāga and pavitrārohaṇa from various tantric texts.

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 31.5 x 5.5 cm

Binding Hole 1 in centre-left

Folios 10

Lines per Folio 6

Foliation figures in the left margin of the verso

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1114

Used for Edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

praṇamya pārvvatīnāthaṃ pārvvatīṃ saṅkarapriyāṃ |

procyate dāmanaṃ parvva yad uktaṃ pārameśvare ||

śāstroktam api sāmānyam aduṣṭa⁅ṃ⁆ parikīrttitaṃ |

prakṛṣṭaṃ tyajyate sadbhiḥ śuddhasiddhāntakārabhiḥ ||

kimarthaṃ kriyate devi, vidhyuktaṃ kena hetunā |

ity ādiṣṭaṃ maheśena, gaurīdaṃ vākyam abravīt

śṛṇu deva jagannātha damanotpattim uttamām |

yā (!) vai 〇 śrutvā kathāṃ divyā (!) prāpyate padam akṣayam |

adhobhuvanam ākramya saṃsthita (!) kālasaṃjñakaḥ

tasmā(!) te aṅga(dā) śaktir ddamano nāma viśrutā | (fol. 1v1–4)

Sub-colophon

damanārohaṇavidhi (!) samāptaḥ || (fol. 5v3–4)

End

pavitraṃ paramaṃ puṇyaṃ sarvvadoṣavināśanaṃ ||

tena kāryam idaṃ devi kulajais tu varānane |

laṃghanaṃ samayānāṃ tu tat karma vidhinākṛtaiḥ ||

te doṣā nāsam āyāṃti pavitreṇa varānane |

varṣe varṣe prakarttavyaṃ yathāvibhavavistarāt ||

kāśaiḥ kuśaiḥ prakarttavyaṃ bhaktiyuktena bhairavi |

vittaśāṭhyan na karttavyaṃ ihaiva ca kulāgame ||

sāṭhyenna (!) yat kṛtaṃ karmma na siddhi (!) phalam bhavet |

evaṃ jñātvā varārohe vittasāṭhyan na kārayet ||

tat(!)grahaś ca tathā pūjā pavitrārohanaṃ paraṃ 〇 |

etat sarvva (!) samākhyātaṃ kim anya (!) paripṛcchasi || ❁ || (fol. 8v1–4)

Colophon

iti pavitravidhi (!) samāpta (!) || (fol. 8v4)

Microfilm Details

Reel No. A 49/5

Date of Filming 20-10-70

Exposures 13

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 21-03-2005

Bibliography