A 49-7 Pavitrakavidhi, Damanakavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 49/7
Title: Pavitrakavidhi, Damanakavidhi
Dimensions: 31.5 x 4.5 cm x 24 folios
Material: palm-leaf
Condition: complete, damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.); Tantra
Date:
Acc No.: NAK 1/1152
Remarks: =A 1279/7


Reel No. A 49-7 Inventory No. 52847

Title Pavitrakavidhi, Damanakavidhi

Author Jñānaśiva from Coladeśa

Subject Tāntrikakarmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete damaged

Size 31.5 x 4.5 cm

Binding Hole 1 in centre-left

Folios 24

Lines per Folio 6

Foliation figures in the left margin of the verso

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1152

Used for Edition no/yes

Manuscript Features

Fols. 1-11 are damaged at the lower part of the left margin; fols. 11, 16v, 17r and 21v-23r are badly rubbed.

etāni ṣaṭtriṃśattatvāni samāptāni 〇 || || śivaṃ bhavatu sarvadā jagataḥ śivaprasādataḥ || || ❖ oṃ bhāskarāya vidmahe, hiraṇyagarbhāya dhīmahe (!), 〇 taṃ nos (!) teja (!) pracodayāt || sūryagāyatrī || || || || ❖ oṃ śivaastrāya vidmahe, kālānalāya dhīmahi | tan na (!) sastraṃ pracodayāt || ity astrasaṃdhyāyā gāyatrī || ○ ||

Excerpts

Beginning

///9 ⁅pavi⁆trakavidhiḥ ||

āṣāḍhasya śitaṃ viṃdyāc chrāvaṇasya śitāśite |

saptamyau ca trayodaśyau tatra gandhapavitrakaṃ ||

+++++bhūtāyām āṣāḍe niyamaḥ smṛtaḥ |

moha〇cūḍottarīyamaye ca

nabhasyanabhasor māsoḥ || pakṣayoḥ śuklakṛṣṇayoḥ |

caturddaśyāṃ tathāṣṭamyām āṣāḍhyāṃ ca dine hani |

āṣāḍhānte 〇 caturddaśyāṃ nabhasyanabhasos tathā |

aṣṭamyāñ ca caturddaśyāṃ pakṣayor ubhayos samaṃ |

pavitrārohanaṃ kāryaṃ na tu kālāntare hitaṃ | (fol. 1v1–4)

End

pavitrākaraṇe prāyaścittaṃ kāryaṃ | uktaṃ ca |

lobhān mohāt tathājñānād yo na kuryāt pavitrakaṃ |

lakṣadvayaṃ japed ghoraṃ śuddhiś cāndrāyaṇena tu |

yaḥ punarbuddhisaṃyukto dambhalobhavivarjitaḥ |

karoti kārayed vāpi śāstradṛṣṭena karmaṇā |

pitṛjair daśabhiḥ sārddhaṃ mātṛjair daśabhiḥ kulaiḥ |

hatvā samastapāpāni śivalokaṃ sa gacchati ||

coladeśasamudbhūtabhūsureṇa kṛpāvatā |

śrīmajjñānaśivenāyaṃ pavitrakavidhiḥ 〇 kṛtaḥ || ○ || (fol. 19v5–20r3)

«Beginning of the Damanakavidhi

atha damanakavidhiḥ |

caitraśuklakṛṣṇapakṣayoḥ | saptamyāṃ trayodaśyām vā

kṛtāhnikadvaya⁅ḥ punar⁆ damanakāntikaṃ gatvā astramaṃtreṇa saṃśodhya ṣaḍaṅgena saṃpūjya śivavākyena damanakam abhimantrayet |

haraprasādasaṃbhūta tvam a++++++ |

⁅śiva⁆kāryaṃ samuddiśya netavyāsi śivājñayā || (fol. 20r4–20v1)

«End of the Damanakavidhi

gomayavāriṇā saṃ〇śodhya andhakūpe jale vā nirmālyaṃ prakṣipet ||

śrījñānādiśāivenāyaṃ śivācāryeṇa śūriṇā |

hitāya mandabuddhīnāṃ dā(na)parvavidhiḥ kṛtaḥ || ❁ || (fol. 23r3–4)

Colophon

Microfilm Details

Reel No. A 49/7

Date of Filming 20-10-70

Exposures 27

Used Copy Berlin

Type of Film negative

Remarks = A 1297/7

Catalogued by DA

Date 29-03-2005

Bibliography