A 49-9 Kālīpūjā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 49/9
Title: Kālīpūjā
Dimensions: 30.5 x 5.5 cm x 4 folios
Material: palm-leaf
Condition:
Scripts: Newari; none
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.); Tantra
Date:
Acc No.: NAK 1/1607
Remarks:


Reel No. A 49-9 Inventory No. 29500

Title Kālīpūjā

Subject Tāntrikakarmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 30.5 x 4.5 cm

Binding Hole 1 in centre-left

Folios 4

Lines per Folio 5

Foliation figures in the left margin of the verso

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1607

Used for Edition no/yes

Manuscript Features

Excerpts

Beginning

|| oṃ namaḥ śivāya ||

dvārapālān prapūjyādau paścā (!) devyaṣṭakaṃ yajet |

pūrvvādikramato jñeyaṃ īśānāṃtaṃ varānane |

tad yathā | hrīṃ śrīṃ krodhanabhairavāya namaḥ |

hrīṃ śrīṃ vṛttakabhaira〇vāya namaḥ |

hrīṃ śrīṃ karṣaṇabhairavāya namaḥ |

hrīṃ śrīṃ gajānanabhairavāya namaḥ |

pūrvvādicaturddikṣu |

hrīṃ śrīṃ siddhayogeśvaryyai 〇 namaḥ |

agnau | hrīṃ śrīṃ śuṣkāṃgī namaḥ |

naiṛtye | hrīṃ śrīṃ utpalamālinī namaḥ |

vāyavye | hrīṃ śrīṃ raktāyai namaḥ | (fol. 1v1–4)

End

hrīṃ phreṃ 〇 hasa ha 2 viṃdhyavāsini samastajanaprastāṣini hrīṃ hūṃ phreṃ svāhā | anenāṣṭottaraśataṃ japtvā kalaśe pūjayet || tato devaṃ madhye sthāpayitvā saṃgaṃ saṃpū (!) vastreṇācchādya pādābhyaṃgaṃ kuryād iti śaya (!) puna’ (!) paṃcaśatāhutīṃ gatvā prāyaścittyahomaṃ nirvartya baliṃ datvā jātakarmādim ārabhet | pūrṇṇāṃ datvā pratikṛyāyāṃ punaḥś (!) caṃḍi (fol. 4v3–5)

Colophon

Microfilm Details

Reel No. A 49/9

Date of Filming 20-10-70

Exposures 6

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 30-03-2005

Bibliography