A 490-11 Gokuleśāṣṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 490/11
Title: Gokuleśāṣṭaka
Dimensions: 22.5 x 12 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: SAM 1880
Acc No.: NAK 5/5198
Remarks:


Reel No. A 490/11

Inventory No. 39403

Title Gokuleśāṣṭaka and Gokuleśāṣṭakavivaraṇa

Remarks

Author Kṛṣṇa Rāya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material parer

State complete

Size 22.5 x 12.0 cm

Binding Hole(s)

Folios 5

Lines per Folio 10–13

Foliation figures in the upper left-hand and the lower right-hand margins of the verso

Scribe

Date of Copying SAM (VS) 1880

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5198

Manuscript Features

Excerpts

«Beginning of the root text»

|| śrīballabho jayati ||

prāṇādhikapreṣṭhabhavajjanānāṃ

tvadviprayogānalatāpitānāṃ ||

samastasaṃtāpanivarttakaṃ yad

rūpaṃ nijaṃ darśaya gokuleśa || 1 || (fol. 1v6–7)


«Beginning of the commentary»

|| śrīgokuleśo jayati〈ḥ〉 ||

natvā śrīgokuleśaṃ taṃ rasarūpaikavigrahaṃ

vyākhyāsye bhaktabodhārthaṃ kṛtvā tatprārthanāṣṭakaṃ ||

atha prabhusvarūpasya pūrṇaśṛṃgārarasātmakatvāt tasya rasasya ca saṃyogaviyogātmakatvena dvirūpatvāt prabhuṇā svabhaktānāṃ pūrvaṃ saṃyogarasānubhavaṃ kārayitvā pūrṇarasānubhavārthaṃ viprayogarāsvedīyamāne sati viprayogasya vikalatvā syā (!) syā (!) prakṛtikatvenātigāḍharūpavāt tattāpam asahamānās tāmasabhāvāyaṃ nābhaktās tāpanivṛtyarthaṃ prabhum uddiśya svarūpadarśanaṃ prārthayaṃte || (fol. 1r1–7)


«End of the root text»

kvacit kvaṇaṃ vaiṇikadattakarṇaṃ

kadācidudgānakṛtāvadhānaṃ || ||

sahāsavācaḥ kva ca bhāṣamāṇaṃ |

rūpaṃ nijaṃ darśaya gokuleśa〈ḥ〉 || 9 ||

śrīgokuleśāṣṭakamiṣṭadātṛ

śraddhānvito yaḥ paṭhatīti nityaṃ ||

paśyaty avaśyaṃ sa tadīyarūpaṃ

nijaikavaśyaṃ kurute ca hṛṣyan || 9 || (fol. 5r6–7, 5v4–5)


«End of the commentary»

śrīgokuleśeti || idaṃ śrīgokuleśāṣṭakaṃ nityaṃ śraddhayā yaḥ paṭhati iṣṭaṃ phalaṃ prāpnoti tataś ca tadīyaṃ rūpaṃ avas(!)yaṃ paśyatīti paścāt harṣayuktaḥ san tatprabhusvarūpaṃ svādhīnaṃ ca karoti || rājasānāṃ vāñchitaṃ prāptisāttvikānāṃ svarūpadarśanaṃ || tāmasānāṃ svarūpādhīnakaraṇaṃ ceti phale traividhyaṃ || (fol. 5v2–3, 7–9)


«Colophon of the root text»

iti śrīgokuleśāṣṭakaṃ tatsvarūpapradaṃ kṛṣṇarāyaproktaṃ saṃpūrṇaṃ śrīr astu (fol. 5v5–6)


«Colophon of the commentary»

iti śrīkṛṣṇarāyaproktaṃ svakṛtaśrīgokuleśāṣṭakavivaraṇaṃ saṃpūrṇaṃ mitī(!) sāvaṇakṛṣṇapakṣatithau 5 caṃdravāsare saṃvat 1880 (fol. 5v9–11)



Microfilm Details

Reel No. A 490/11

Date of Filming 28-02-1973

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 18-09-2012

Bibliography