A 490-18 Nṛsiṃhasahasranāmastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 490/18
Title: Nṛsiṃhasahasranāmastotra
Dimensions: 26 x 12 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1794
Acc No.: NAK 2/101
Remarks:


Reel No. A 490/18

Inventory No. 48663

Title Nṛsiṃhasahasranāmastotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material parer

State complete

Size 26.0 x 12.0 cm

Binding Hole(s)

Folios 18

Lines per Folio 7

Foliation

Scribe Śarvarīramaṇa Śarman

Date of Copying ŚŚ 1749

Place of Copying Kathmandu

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/101

Manuscript Features

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ || ||

oṃ mārkaṃḍeya uvāca || ||

svayaṃ yuddham abhūd ghoraṃ raudraṃ daityabalaiḥ saha ||

nṛsiṃhasyāṅgasaṃbhūtair nārasiṃhair anekaśaḥ || 1 ||

daityakoṭir hatās tatra kecid bhītāḥ palāyitāḥ ||

taṃ dṛṣṭvātīva saṃkruddho hiraṇyakaśipuḥ svayam || 2 ||

bhūtapūrvair amṛtyur me iti brahmavaroddhataḥ ||

vavarṣa śaravarṣeṇa nārasiṃhaṃ bhṛśaṃ valī || 3 ||

dvaṃdvayuddham abhūd ugraṃ divyaṃ varṣasahasrakam ||

daityendrasāhasaṃ dṛṣṭvā devāś cendrapurogamāḥ || 4 ||

śreyaḥ kasya bhaved atra iti cintāparābhavan ||

tadā kruddho nṛsiṃhastu daityendraphitāny api ||

viṣṇucakraṃ mahācakraṃ kālacakraṃ tu vaiṣṇavam ||

raudraṃ pāśupataṃ brāhmaṃ kauveraṃ kuliśānilam || 6 ||

āgneyaṃ vāruṇaṃ saumyaṃ mohanaṃ saurapārvatam ||

bhārgavādibahūnystrāṇyabhakṣayata kopanaḥ || 7 || (fol. 1v1–7)


«End»

idam eva paraṃ jñānam idam eva paraṃ vratam ||

ayam eva sadācāras tv ayam eva mahāmakhaḥ || 236 ||

ayam eva trayo vedāḥ saśāstrāṇyāgamāni ca ||

nṛsiṃhamaṃtrādanyac ca daivikan tu na vidyate || 237 ||

yad ihāsti tad anyatra yan nehāsti na tat kvacit ||

kathitaṃ te nṛsiṃhasya caritaṃ pāpanāśanam || 238 ||

sarvamaṃtramayaṃ tāpatrayopaśamanaṃ param ||

sarvārthasādhanaṃ divyaṃ kiṃ bhūyaḥ śrotum icchasi ||

śrīnṛsiṃhaṃ mahāvīryaṃ bhuktimuktiphalapradam || 239 ||

saṃsārasāgarasamuddharaṇaikamaṃtraṃ

brahmādidevasurapūjitasiddhamaṃtram ||

dāridryaduḥkhabhayaśokavināśamaṃtraṃ

vande mahābhayaharaṃ narasiṃhamaṃtram || 240 || || ❖ || || (fol. 18r4–v3)


«Colophon»


iti śrībrahmāṇḍapurāṇe śrīnṛsiṃhaprakṛtibhāve sarvārthasādhanaṃ nāma śrīmad divyanṛsiṃhasahasranāmastotraṃ saṃpūrṇam || || ❖ || || śrīnṛsiṃhāya namo namaḥ satatam || || śubham bhavatu || ||

navajaladhimahībhṛdavanimite 1749 śālivāhanaśake bhādrakṛṣṇapaṃcamyāṃ ravivāsare likhitam idaṃ pustakaṃ śarvarīramaṇaśarmaṇā kāntipuryām || śubham bhavatu lekhakapāṭhakayoḥ || || śubham || || (exp. 4, 2–3)

Microfilm Details

Reel No. A 490/18

Date of Filming 28-02-1973

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 26-09-2012

Bibliography