A 490-20 Ekādaśarūdramūrttidhyāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 490/20
Title: Ekādaśādidvādaśādityamūrtidhyāna
Dimensions: 19 x 8 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.:
Remarks:


Reel No. A 490/20

Inventory No. 20450

Title Ekādaśarūdramūrttidhyāna

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material parer

State incomplete

Size 19.0 x 8.0 cm

Binding Hole(s)

Folios 4

Lines per Folio 6–7

Foliation figures in the middle of the right-hand margins

Scribe

Date of Copying

Place of Copying Kathmandu

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No.

Manuscript Features

Excerpts

«Beginning»

❖ sahyādrikhaṇḍe || ekādaśa⌠⌠rudra⌡⌡mūrttidhyānaṃ || ||

ajaikapādahirbudhno virūpākṣaś ca raivataḥ |

haraś ca bahurūpaś ca tryaṃbakaś ca sureśvaraḥ ||

rudrā ekādaśa proktā japantaś cāparājitaḥ |

atha rudrān pravakṣyāmi bāhuṣoḍaśakānvitān || (exp. 1r1–4)


«End»

vivasvan mūrttireṣā syāt padmalāñchanalakṣitā |

pūṣākhyasya bhaven mūrttir dvibhujā padmalāñchitā |

sarvvapāpaharā jñeyā sarvvalakṣaṇalakṣitā ||

dakṣiṇe tu gadā yasyā vāme caiva sudarśanam |

padmavyagrā tu sāvitrī mūrttiḥ sarvvārthabhāvinī ||

gadā ca dakṣiṇe haste vāmahaste ca kīlakam |

mūrttis tvaṣṭrī bhaved vatsa padmaruddhakaradvayā ||

sudarśanakarā savye padmahastā tu vāmataḥ ||

eṣā sā dvādaśī mūrttir viṣṇor atulatejasaḥ |

eteṣāṃ tatra tīrthāni dvādaśaīva nṛpottama || (fol. 4r4–v4)


«Colophon»

Microfilm Details

Reel No. A 490/20

Date of Filming 28-02-1973

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 02-10-2012

Bibliography