A 490-27 Mahālakṣmīstotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 490/27
Title: Mahālakṣmīstotra
Dimensions: 17 x 11.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6834
Remarks: as Atharvaṇarahasya; A 1173/46

Reel No. A 490-27

Inventory No. 32941

Title Mahālakṣmīstotra

Remarks assigned to the Atharvaṇarahasya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 16.9x11.5 cm

Folios 16

Lines per Folio 9

Foliation figures in upper left-hand and lower right-hand marginof the verso beneath tha marginal title: la. nā. and rāma

Place of Deposit NAK

Accession No. 5/6834

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīlakṣmīnārāyaṇābhyāṃ namaḥ ||

asya śrī [[ādyādiśrī]] mahalakṣmīhṛdayastotramaṃtrasya bhārgavaṛṣiḥ [[śirasi]] anuṣṭubādi nānāchaṃdāṃsi [[mu.]] || ādyādiśrī mahālakṣmīr devatā || [[hrāṃ]] || oṃ śrīṃ bījaṃ [[gu]] hrīṃ śaktiḥ [[pā]] aiṃ kīlakaṃ || [[nābhau]] ādyādi śrīmahālakṣmī prītyarthaṃ jape viniyogaḥ ||
[[sabījaṃ]] iti vyāpakanyāsaṃ kṛtvā || śrīṃ || bījena karaśuddhiṃ kuryāt [[prakoṣṭhe maṇibandhe ca kūrpare karayostale<br/> karāgre karapṛṣṭhe ca karaśuddhir udāhṛtā | 1 |]]
[[śrīṃ hrīṃ aiṃ ]] bījatrayeṇā ṣaḍaṃgaḥ ||
oṃ śrīṃ hrīṃ aiṃ sauṃ klīṃ oṃ śirasi || bhārgava ṛṣaye namaḥ || mukhe | anuṣṭuvādichaṃdobhyo(!) namaḥ || hṛdaye || ādyādi śrīmahālakṣmyai namaḥ |
guhye || śrīṃ bījāya namaḥ || pādayoḥ || hrī śaktaye namaḥ || mūrdhni || aiṃ kīlakāya namaḥ || śrīṃ karabāhyayoḥ || śrīṃ karapārśvayoḥ || atha nyāsaḥ || (fol.1v1:2r3)

End

ya eka bhaktonvahameka varṣaṃ
viśuddhadhīḥ saptati vārajāpī ||
sa maṃda bhāgyopi ramākaṭākṣād
bhave[t] sahasrākṣa śatādhikaśrīḥ || 5 || (105)

śrīśāṃdhribhaktiṃ haridāsa dāsyaṃ
prapannamaṃtrārtha dṛḍhaikaniṣṭhāṃ ||
guroḥ smṛtiṃ nirmala bodhabuddhiṃ
pradehi me te paramaṃ padaṃ śrīṃ || 6 ||

pṛthvīpati tvaṃ puruṣottama tvaṃ
vibhūtivāsaṃ vividhārthasiddhiṃ ||
saṃpūrṇakīrtiṃ bahuvarṣabhogaṃ
pradehi me lakṣmi punaḥ punastvaṃ || 7 ||

vādārthasiddhiṃ bahulokavaśyaṃ
vayaḥ sthiratvaṃ lalanāsubhogaṃ ||
pautrādilabdhiṃ sakalārthasiddhiṃ
pradehi me bhārgavi janmajanmani || 8 ||

suvarṇavṛddhiṃ kuru me gṛhe śrīḥ
sudhānnavṛddhiṃ kuru me gṛhe śrīḥ ||
kalyāṇavṛddhiṃ kuru me gṛhe śrīr
vibhūti vṛddhiṃ kuru me gṛhe śrīḥ || 9 || (109)

śirasi ||

yaṃ haṃ kaṃ laṃ paṃ śrīṃ ||
dhyāyellakṣmīṃ prahasitamukhīṃ koṭibālārkabhāsāṃ
vidyudvarṇāṃbaravaradharāṃ bhūṣaṇāḍhyāṃ suśobhāṃ ||
bījāpūraṃ śarasijayugaṃ bibhratīṃ svarṇapātraṃ
bhartrāyuktāṃ muhurabhayadāṃ mahyamapyacyutaḥ śrīḥ || 10 || (110) (fol.15r7:16r4)

Colophon

iti śrīatharvaṇarahasye ādyādiśrī mahālakṣmīstotraṃ saṃpūrṇa || (!) (fol.16r4–5)

Microfilm Details

Reel No. A 490/27

Date of Filming 19-01-1987

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks retake on A 1173/46

Catalogued by MS

Date 16-12-2003