A 490-31 Āhnikatattva

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 490/31
Title: Āhnikatattva
Dimensions: 38 x 12 cm x 98 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1254
Remarks:


Reel No. A 490/31

Inventory No. 1554

Title Āhnikatattva

Remarks

Author Raghunandana Bhaṭṭācārya

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, damaged

Size 38.0 x 12.0 cm

Binding Hole(s)

Folios 98

Lines per Folio 8

Foliation figures in the lower right-hand margins of the verso under the word rāma

Scribe Kulānanda

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1254

Manuscript Features

Excerpts

«Beginning»

///pataye || ///saccidānandaṃ bhuktimuktipradāyakaṃ |

āhnikācāratattvāni vakti śrīraghunandanaḥ ||

atha prātaḥ kṛtyaṃ || tatra nāradaḥ ||

prātaḥ /// .. .. .. .. .. .. jetuṃ dine dine |

tat sarvaṃ saṃpravakṣyāmi 〈〈mi〉〉 dvijānām upakārakaṃ || (fol. 1v1–2)


«End»

dakṣaḥ || pradoṣaḥ /// yāmaivadatyasita tau na yat || yāmadvayaṃ śapānastu brahmabhūyāya kalpate || || brahmapurāṇe ||

ity etad akhilaṃ prokta mahā/// taṃ mayā ||

brāhmaṇānāṃ kṛtya .. .. m apavarggaphalapradaṃ ||

nāstikyād athabālasyād brāhmaṇair nna karoti yaḥ |

sa yāti narakān ghorān ya/// prajāyate || (fol. 98r6–v1)


«Colophon»

iti vajraghaṭīha /// ryyātma mahāmahopādhyāya śrīragh⌠u⌡nandanabhaṭṭācāryyaviracitam āhnika⌠ta⌡ttvaṃ samāptaṃ || ❖ ||

yādṛṣṭā pusṭakaṃ dṛ.. .. .. .. .. .. likhitaṃ mayā

jadi śuddham aśuddhaṃ vā mama doṣa na dīyateḥ || ||

sūcahāṣṭa varṣeṣu cāravān asite phaṇi |

tatra bhadrā ... kulānandena lekhitaṃ || ❖ || ❖ || ❖ || śubham astu || (fol. 98v1–3)

Microfilm Details

Reel No. A 490/31

Date of Filming 02-03-1973

Exposures 103

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 10-10-2012

Bibliography